________________
कर्म
प्रकृतिः
| रस्मिन् योगस्थाने स्पर्धकान्यधिकानि जवन्तीत्यर्थः । कथमेवं ज्ञा(जा)यत इति चेडुच्यते-इह प्रथमयोगस्थानगतवर्गणापेक्ष्या दितीययोगस्थानगतवर्गणा मूलत एव सर्वा अपि हीनहीनतरजीवप्रदेशा जवन्ति, प्रजतप्रजूततरवीर्याणां जीवप्रदेशानां स्तोकस्तोकतरतया प्राप्यमाणत्वात् । ततोऽत्र विचित्रवर्गणाबाहुट्यसंजवतो यथोक्तं स्पर्धकबाहुट्यमुपपद्यत एव । एवमुत्तरोत्तरेष्वपि योगस्थानेषु पूर्वपूर्वयोगस्थानगतस्पर्धकापेक्ष्या स्पर्धकबाध्यं परिजावनीयमिति ॥ ए॥
तदेवं कृताऽनन्तरोपनिधा, सांप्रतं परंपरोपनिधाया अवसरः, तत्र परंपराया उपनिधा मार्गणं परंपरोपनिधा, तां चिकीर्षुराह-- सेढियसंखियानागं, गंतुं गंतुं हवंति मुगुणा । पल्लासंखियजागो, नाणागुणहाणिगणाणि ॥ १० ॥ | सेढीति-प्रथमाद्योगस्थानादारन्य श्रेणेरसंख्येयतमे नागे यावन्त श्राकाशप्रदेशास्तावन्मात्राणि योगस्थानानि गत्वा | गत्वाऽतिक्रम्यातिक्रम्य यद्यत्पर योगस्थानं तत्र तत्र पूर्वयोगस्थानापेक्ष्या स्पर्धकानि विगुणानि जवन्ति । एतमुक्तं नवति-प्रथमे योगस्थाने यावन्ति स्पर्धकानि जवन्ति तदपेक्ष्या श्रेण्यसंख्येयजागगतप्रदेशराशिप्रमाणानि योगस्थाना-14 न्यतिक्रम्यानन्तरे योगस्थाने विगुणानि स्पर्धकानि भवन्ति । ततः पुनरपि ततो योगस्थानात्परतस्तावन्ति योगस्थानान्युलंघ्यापरस्मिन् योगस्थाने विगुणानि स्पर्धकानि प्राप्यन्ते । एवं भूयो नूयस्तावाच्यं यावदन्तिमं योगस्थानं । कियन्ति पुनर्योगस्थानानि पूर्वपूर्वयोगस्थानापेक्ष्या बिगुणधिगुणस्पर्धकानि जवन्त्यत आह-पक्षासंखियजागो त्ति' सूदमस्याकापढ्योपमस्यासंख्येयतमे जागे यावन्तः समयास्तावत्प्रमाणानि विगुणवृधिस्थानानि जवन्ति । 'नाणागुणहाणिगणाणित्ति
MARCHIRAGA
%AS
JainEducatiorix
For Privale & Personal use only