________________
प्रकृति
॥१६॥
मिथ्यादृष्टेः स्वरूपमाहमिदिही नियमा उवझं पवयणं न सद्दहश् । सद्ददर असनावं उवर्श वा अणुव ॥ २५॥
मिछदिति त्ति-मिथ्यादृष्टिजीवो गुरुनिरुपदिष्टं प्रवचन नियमात् न श्रमत्ते न सम्यग्नावेनात्मनि परिणमयति, श्रपत्ते चेत् उपदिष्टमनुपदिष्टं वा प्रवचनं तर्हि असद्भूतं मिथ्यारूपमित्यर्थः । श्रछत्ते, न सम्यग्यश्रावदिति ॥ २५॥ । सम्मामि दिछी सागारे वा तहा अणागारे । श्रह वंजणोग्गहम्मि य सागारे होश नायवो ॥२६॥ | सम्मामिछहिहित्ति-सम्यग्मिथ्यादृष्टिरुपयोगे चिन्त्यमानः साकारोपयोगे वा जवति, अनाकारोपयोगे वा ?। यदि साकारोपयोगे तर्हि व्यञ्जनावग्रह एव व्यावहारिकेऽव्यक्तझानरूपे जवति, नार्थावग्रहे । यस्मात्संशयज्ञानिप्रख्यो जिनप्रवचनानुरागविषविकलः सम्यग्मिथ्यादृष्टिवयेते,न सम्यग्निश्चयज्ञानी।संशयज्ञानिप्रख्यता च व्यञ्जनावग्रह एवेति॥२६॥ । तदेवं कृता सम्यक्त्वोत्पादप्ररूपणा । संप्रति चारित्रमोहनीयस्योपशमनाऽनिधीयते, तत्र यश्चारित्रमोहनीयोपशमनामारनते तमाहवेयगसम्मदिछी चरित्तमोहुवसमाएँ चितो। अज देसजई वा विरतो व विसोहियझाए ॥७॥
वेयग त्ति- चारित्रमोहनीयोपशमनाय चेष्टते यतते । वेदकसम्यग्दृष्टिःकायोपशमिकसम्यग्दृष्टिर्न प्राग्व्यावर्णितौपश-| मिकसम्यक्त्वयुक्तः । स चायतोऽविरतः देशयतिर्वा देशविरतो वा सर्वविरतो वा, एतेषां च प्रत्येकं अछे नवतः ।। तद्यथा-संक्लेशाचा विशोध्यक्षा च । तत्र विशोध्यघायां वर्तमानश्चारित्रमोहनीयोपशमनाय यतते, न संक्वेशाचायां ॥२॥
SASSASSASSA**
॥१६॥
Jain di
For Private & Personal use only
waajanelibrary.org