SearchBrowseAboutContactDonate
Page Preview
Page 355
Loading...
Download File
Download File
Page Text
________________ Jain Education कतरस्य दलिकस्योदयो भवति । किंविशिष्टस्येत्याह - श्रध्यवसायानुरूपस्य । एतदुक्तं भवति - यदि तदानीं शुभः परिणामस्तर्हि सम्यक्त्वदलिकस्योदयः । मध्यमश्चेत्परिणाम स्तर्हि सम्यग्मिथ्यात्वद लिकस्य । जघन्यश्चेत्ततो मिथ्यात्वदलिकस्येति ॥ २२॥ | सम्मत्तपढमलंजो सवोवसमा तहा विगिहो य । बालिग सेसाऍ परं श्रासा कोइ गछेद्धा ॥ २३ ॥ सम्मत्त त्ति - एष पशमिकसम्यक्त्व प्रथमलानो मिथ्यात्वस्य सर्वोपशमानवति नान्यथा । तथा प्रथम स्थित्यपेक्षया विप्रकर्षश्च बृहत्तरान्तर्मुहूर्तकालप्रमाणश्च । एष सम्यक्त्वप्रथमलाजः । श्रस्मिंश्च सम्यक्त्वे सन्यमाने सति कश्चित्सम्यक्त्वेन समं देशविरतिं सर्वविरतिं वा प्रतिपद्यते । उक्तं च शतकबृहचूण— “उबसमसम्म दिदी अंतरकरण घिउ कोई | देसविरयं पिबने, कोई पमत्तापमत्त जावं पि, सासायणो पुए न किं पि लहेइ त्ति” एतत्सम्यक्त्वायायां च जघन्यतः समयशेषायां परं उत्कर्षतः षडावलिकाशेषायां कश्चित् श्रसादनं सासादनत्वं याति । स च नियमात्तदनन्तरं मिथ्यात्वमेव प्रतिपद्यते ॥ २३ ॥ संप्रति सम्यग्दृष्टेः स्वरूपमाह | सम्मद्दिधी जीवो जव पवयणं तु सद्दद | सद्ददर असावं अजायमाणो गुरुनियोगा ॥ २४ ॥ सम्मद्दिधित्ति - सम्यग्दृष्टिर्जीवो गुरुजिरुपदिष्टं प्रवचनं नियमात् यथावत् श्रद्धत्ते । एवं तुरेवकारार्थो निन्नक्रमश्च । यः पुनः सम्यग्दृष्टिरपि सद्भावमसद्भूतं प्रवचनं श्रद्दधाति सोऽवश्यमजानन् स्वयं सम्यकूपरिज्ञान विकलः सन् । यषा गुरोस्तथाविधसम्यकूपरिज्ञान विकलस्य मिथ्यादृष्टेर्वा जमालिप्रख्यस्य नियोगादाज्ञापारतंत्र्यात्, नान्यथा ॥ २४ ॥ For Private & Personal Use Only. helibrary.org
SR No.600076
Book TitleKarmprakruti
Original Sutra AuthorN/A
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1913
Total Pages462
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy