SearchBrowseAboutContactDonate
Page Preview
Page 335
Loading...
Download File
Download File
Page Text
________________ यित्वा परिजाव्य जघन्योत्कृष्टानुनागोदीरणास्वामी यथावज्ज्ञेयोऽवगन्तव्यः। तथाहि-परिणामप्रत्ययानुनागोदीरणा, प्राय उत्कृष्टा जवति । नवप्रत्यया तु जघन्या। शुजानां च संक्वेशे प्रायो जघन्यानुनागोदीरणा अशुजानां च विशुधौ, विपर्यासे तूत्कृष्टा इत्यादि परिजाव्य तत्तत्प्रकृत्युदयवतां जघन्योत्कृष्टानुजागोदीरणास्वामित्वमवगन्तव्यमिति ॥ ७॥ । तदेवमुक्ताऽनुलागोदीरणा । संप्रति प्रदेशोदारणानिधानावसरः । तत्र च छावर्थाधिकारौ । तद्यथा-साधनादिप्ररूपणा स्वामित्वप्ररूपणा च । साधनादिप्ररूपणापि च विधा-मूलप्रकृतिविषया उत्तरप्रकृतिविषया च। तत्र मूलप्रकृतिविषयां साद्यनादिप्ररूपणां चिकीर्षुराहपंचण्हमणुक्कोसा तिहा पएसे चनविहा दोएहं । सेस विगप्पा ऽविहा सबविगप्पा य आउस्स ॥ पंचएहं ति-ज्ञानावरणदर्शनावरणनामगोत्रान्तरायरूपाणां पञ्चानां मूलप्रकृतीनामनुत्कृष्टा प्रदेशे प्रदेशविषया उदीरणा त्रिधा त्रिप्रकारा। तद्यथा-अनादिर्बुवाऽध्रुवा च। तथाहि-एतासामुत्कृष्टा प्रदेशोदीरणा गुणितकाशे स्वस्वोदीरणापर्यवसाने खच्यते । सा च सादिरध्रुवा च । ततोऽन्या सर्वाऽप्यनुत्कृष्टा । सा चानादिः, ध्रुवोदीरणत्वात् । धुवाध्रुवे अजव्यत्नव्यापेक्ष्या । तथा योर्वेदनीयमोहनीययोरनुत्कृष्टा प्रदेशोदीरणा चतुर्विधा । तद्यथा-सादिरनादिर्बुवाऽध्रुवा च । तथाहि-वेदनीयस्योत्कृष्टा प्रदेशोदीरणा प्रमत्तसंयतस्याप्रमत्तलावानिमुखस्य सर्वविशुधस्य, मोहनीयस्य पुनः स्वोदीरणापर्यवसाने सूक्ष्मसंपरायस्य । ततो प्योरप्येषा साद्यध्रुवा । ततोऽन्या सर्वाप्यनुत्कृष्टा । सापि चाप्रमत्तगुणस्था-| नकात्प्रतिपततो वेदनीयस्योपशान्तमोगुणस्थानकाच्च प्रतिपततो मोहनीयस्य सादिः । तत्स्थानमप्राप्तस्य योरप्यनादिः RATNACSCNNA क.प्र.२७ Jain Education a l For Privale & Personal Use Only thelibrary.org
SR No.600076
Book TitleKarmprakruti
Original Sutra AuthorN/A
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1913
Total Pages462
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy