________________
कर्म
प्रकृति
॥१६॥
तकरणं । अपरे 'जा नास्सयकरणं' इति पठन्ति । तत्रायं शब्दसंस्कारः-श्रावश्यककरणमिति । अन्वर्थश्चायं श्रावश्यकेनावश्यंजावेन करणमावश्यककरणं । तथाहि-समुद्घात केचित्कुर्वन्ति, केचिच्च न कुर्वन्ति, इदं त्वावश्यककरणं, सर्वेऽपि केवलिनः कुर्वन्तीति । तच्चायोजिकाकरणमसंख्येयसमयात्मकमन्तर्मुहूर्तप्रमाणं । यत नक्तं प्रज्ञापनायां-"कसमएणं नंते श्राजियाकरणे पन्नत्ते ? गोयमा ! असंखिजासमईए अंतोमुहुत्तिए पन्नत्ते” इति । तद्यावन्नाद्याप्यारन्यते तावत्तीर्थकरकेवलिनस्तीर्थकरनाम्नो जघन्यानुनागोदीरणा । आयोजिकाकरणे हि प्रजूतानुलागोदीरणा प्रवर्तत इत्याग्ग्रहणं । तथा नीलकृष्णपुरनिगन्धतिक्तकटुशीतरूझास्थिराशुनरूपस्य प्रकृतिनवकस्य सयोगिकेवलिचरमसमये जघन्या-18 नुनागोदीरणा, तस्यैव सर्वविशुम्चत्वात् । कर्कशगुरुस्पर्शयोस्तु केवलिसमुदूघातान्निवर्तमानस्य केवलिनो मिथः संहारसमये जघन्यानुनागोदीरणा ॥ ७ ॥ |सेसाण पगश्वेई मलिमपरिणामपरिण होगा। पञ्चयसुजासुना विय चिंतिय ने विवागे य ॥७॥
सेसाण त्ति-शेषाणां सातासातवेदनीयगतिचतुष्टयजातिपञ्चकानुपूर्वीचतुष्टयोवासविहायोगतिधिकत्रसस्थावरबादरसूझपर्याप्तापर्याप्तसुजगउर्जगसुस्वरफुःस्वरादेयानादेययशाकीर्त्ययशःकीयुच्चैर्गोत्रनीचैर्गोत्राख्यानां चतुर्विंशत्संख्यानांप्रकृतीनां तत्तत्प्रकृत्युदये वर्तमानाः सर्वेऽपि जीवा मध्यमपरिणामपरिणता जघन्यानुलागोदीरणास्वामिनो जवन्ति । संप्रति
॥१५॥ सर्वासां प्रकृतीनां सामान्येन जघन्योत्कृष्टानुनागोदीरणास्वामित्वपरिझानार्थमुपायोपदेशमाह-पच्चयेत्यादि । प्रत्ययः|| परिणामप्रत्ययो नवप्रत्ययश्च तथा प्रकृतीनां शुजत्वमशुलत्वं च विपाकश्चतुर्विधः पुजलविपाकादिः एतान् सम्यक् चिन्त
in Education
m
onal
For Private & Personal use only
www.jarrielibrary.org