SearchBrowseAboutContactDonate
Page Preview
Page 333
Loading...
Download File
Download File
Page Text
________________ RECORREARRES दा ससप्तकमृउलघुवंर्जशुन्नवर्णाद्येकादशकागुरुखघुस्थिरशुननिर्माणरूपाणां विंशतिप्रकृतीनां संक्निष्टोऽपान्तरालगतौ वर्तमा-12 नोऽनाहारको मिथ्यादृष्टिर्जघन्यानुनागोदीरणास्वामी वेदितव्यः॥ १६॥ हापत्तेगमुरालसमं श्यरं डंडेण तस्स परघाउँ । अप्पाउस्स य ायावुजोयाणमवि तजोगो ॥ ॥ पत्तेग त्ति-प्रत्येकनाम औदारिकेण समं वक्तव्यं श्रौदारिकस्येव प्रत्येकनाम्नोऽपि सुदमैकेन्धियः प्रथमसमये वर्तमानो जघन्यानुनागोदीरको वेदितव्य इत्यर्थः। तथा झुमेन समानमितरत् साधारणनाम वक्तव्यं । यथा सूदौकेन्जियस्याहारफस्य प्रथमसमये दुमनाम्नो जघन्यानुनागोदीरणा प्रागन्निहिता, तथा साधारणनाम्नोऽपि वक्तव्येत्यर्थः । तथा तस्यसूदने केन्जियस्य शीघ्रपर्याप्तस्यास्पायुषोऽतिसंक्विष्टस्य पर्याप्तिचरमसमये वर्तमानस्य पराघातनाम्नो जघन्यानुलागोदीरणा । तथा आतपोद्योतनाम्नोस्तद्योग्यः पृथ्वीकायिकः शरीरपर्याप्त्या पर्याप्तः प्रथमसमये वतमानः संक्लिष्टो जघन्यानुनागोदीरकः ॥ ७॥ जा नानकियकरणं तिगरस्स नवगस्स जोगते । करकमगुरूणमंते नियत्तमाणस्स केवलियो ॥ जत्ति-श्रायोजिकाकरणं नाम केवलिसमुद्घातादर्वाग् नवति । तत्राङ्क मर्यादायां या मर्यादया केवलिदृष्टया योजन व्यापारणं श्रायोजनं । तच्चातिशुनयोगानामवसेयं । श्रायोजनमायोजिका तस्याः करणं आयोजिकाकरणं । केचिदावर्जितकरणमाहुः, तत्रायं शब्दार्थः-वर्जितो नाम अनिमुखीकृतः। तथा च खोके वक्तारः-श्रावर्जितोऽयं मया, संमुखीकृत इत्यर्थः। ततश्च तथाजव्यत्वेनावर्जितस्य मोक्षगमनं प्रत्यनिमुखीकृतस्य करणं शुजयोगव्यापारणं श्रावार्जे Jain Education National For Privale & Personal use only M inelibrary.org
SR No.600076
Book TitleKarmprakruti
Original Sutra AuthorN/A
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1913
Total Pages462
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy