SearchBrowseAboutContactDonate
Page Preview
Page 332
Loading...
Download File
Download File
Page Text
________________ प्रकृतिः ॥१५५ स्वनूमिकानुसारेण चिरस्थितिको नैरथिको जातस्तस्य वैक्रियांगोपांगनाम्न उदयप्रथमसमये वर्तमानस्य जघन्यानुनागोदीरणा । तथा थाहारकस्य प्राकृतत्वादत्र स्त्रीत्वनिर्देशः। शरीरग्रहणेन च बन्धनसंघाता थपि गृह्यन्ते । तत श्राहारकसप्तकस्य यतेराहारकशरीरमुत्पादयतः संक्लिष्टस्यास्पे काले प्रश्रमसमय इत्यर्थः । जघन्यानुनागोदीरणा ॥ ४ ॥ श्रमणो चरंसुसजाण पाऊ सगचिर हिई सेसे।संघयणाण य मणु हुंमुवघायाणमवि सुहुमो ॥॥ श्रमणु त्ति-असंझिपञ्चेन्जियोऽपायुरतिसंश्लिष्टः प्रथमसमयतनवस्थ थाहारकः समचतुस्रसंस्थानवज्रपननाराचसंहननयोर्जघन्यमनुनागमुदीरयति । अपायुर्घहणं संक्वेशार्थ । तथाऽसंझिपञ्चेन्जिय एवात्मीयायामायुरुत्कृष्टस्थितौ वर्तमान श्राहारको नवप्रथमसमये । शेषे इति, अत्र षष्ठ्यर्थे सप्तमी, जातौ चैकवचनं, ततोऽयमर्थः-शेषाणां हुंझवर्जानां चतुर्णा संस्थानानां जघन्यमनुनागमुदीरयति । तथा शेषाणां संहननानां सेवार्तवज्रर्षजनाराचवर्जानां पूर्वकोट्यायुर्मनुष्य थाहारकः स्वजवप्रथमसमये वर्तमानो जघन्यानुनागोदीरकः । इह दीर्घायुर्घदणं विशुध्यर्थ । तिर्यक्पश्चेम्ब्यिापेक्ष्या च प्रायो मनुष्या अस्पबला इति मनुष्योपादानं । तथा सूदनै केन्धियः सुदीर्घायुःस्थितिक आहारकः प्रथमसमये हुंमोपघातनानोर्जघन्यानुनागोदीरकः ॥ ५॥ सेवदृस्स विदिय बारसवासस्स मजयलहुगाणं । सन्नि विसुकाणाहारगस्स वीसा अकिलि ॥६॥ सेवहस्स त्ति-चीनियस्य दादशवर्षायुषो बादशे वर्षे वर्तमानस्य सेवार्तसंहननसत्का जघन्यानुजागोदीरणा नवति । तथा मृलघुस्पर्शयोः संझिपञ्चेन्ज्यिस्य स्वनूमिकानुसारेणातिविशुषस्यानाहारकस्य जघन्यानुनागोदीरणा । तथा तैज ॥१५॥ Jain Education Orional For Privale & Personal use only D nelibrary.org
SR No.600076
Book TitleKarmprakruti
Original Sutra AuthorN/A
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1913
Total Pages462
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy