SearchBrowseAboutContactDonate
Page Preview
Page 331
Loading...
Download File
Download File
Page Text
________________ पामायुषां संक्वेशादेव जघन्यस्थितिबन्धो नवतीति कृत्वा जघन्यानुनागोऽपि तत्रैव खन्यते । तया नरकायुषो विशुद्धिवशाजघन्यः स्थितिबन्धः, ततो जघन्यानुनागोऽपि नरकायुषस्तत्रैव खन्यते । तथा च सति त्रयाणामायुषामतिसंक्निष्टो जघन्यानुनागोदीरकः, नरकायुषस्त्वतिविशुद्ध इति ॥ ७ ॥ पोग्गल विवागियाणं जवाइसमये विसेसमवि चासिं। श्राश्तणूणं दोण्डं सुहुमो वाऊय अप्पाऊ ॥७३॥ पोग्गल त्ति-पुजलविपाकिन्यः प्रकृतयः, तासां सर्वासामपि जवादिसमये नवप्रथमसमये जघन्यानुनागोदीरणा । एतच्च सामान्येनोक्तं, ततोऽमुकस्यामुक चदीरक इत्येवंरूपं विशेषमपि चासां प्रकृतीनां वक्ष्यामि । प्रतिज्ञातमेव निर्वाहयति-'आइ इत्यादि' आद्योपयोस्तन्वोः शरीरयोरौदारिकवैक्रियरूपयोर्यथासंख्यं सूक्ष्मो वायुकायिकश्चापायुर्जघन्यानुजागोदीरकः । इह शरीरग्रहणेन बन्धनसंघाता अपि गृहीता अष्टव्याः । तत एतमुक्तं जवति-औदारिकशरीरौदारिकसंघातौदारिकबन्धनचतुष्टयरूपस्यौदारिकषट्रस्याप्यपर्याप्तसूरैकेन्द्रियो वायुकायिको वैक्रियपरस्य च पर्याप्तो बादरो वायुकायिकोऽपायुर्जघन्यानुजागोदीरको जवति ।। ७३॥ बेदियअप्पाजग निरय चिरविई श्रसमिणो वा वि।अंगोवंगाणाहारगाए जश्णो(अ)प्पकालम्मि॥॥ बेइंदिय त्ति-योरङ्गोपाङ्गयोरौदारिकाङ्गोपाङ्गवैक्रियाङ्गोपाङ्गनाम्नोर्यथासंख्यमध्पायुषीन्द्रियस्तथाऽसंझी सन् यो जातो नारकश्चिरस्थितिकः स च जघन्यानुनागोदीरको नवति । श्यमत्र नावना-दीजियोऽपायुरौदारिकाङ्गोपाङ्गनाम्न उदयप्रथमसमये जघन्यमनुनागमुदीरयति । तथाऽसंझिपञ्चेन्धियः पूर्वोचलितवैक्रियो वैक्रियांगोपांगं स्तोककालं बलू RAKAR Jan EU For Private Personal use only bar
SR No.600076
Book TitleKarmprakruti
Original Sutra AuthorN/A
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1913
Total Pages462
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy