SearchBrowseAboutContactDonate
Page Preview
Page 336
Loading...
Download File
Download File
Page Text
________________ कर्म ॥ १५७ ॥ Jain Educati ध्रुवाधुवे पूर्ववत् । 'सेस विगप्पा 5विह त्ति' एतासां सप्तानामपि मूलप्रकृतीनां शेषा उक्तव्यतिरिक्ता विकल्पा जघन्याजघन्योत्कृष्टा दिविधा दिप्रकाराः । तद्यथा - सादयोऽधुवाश्च । तथाहि - पतासां सप्तानामतिसंक्लिष्टे (ष्टपरिणामे ) मिथ्यादृष्टौ जघन्या प्रदेशोदीरणा । सा च सादिरध्रुवा च । संक्लेशपरिणामाच्च च्युतस्य मिथ्यादृष्टेरप्यजघन्या । ततः सापि सादिरधुवा च । उत्कृष्टा च प्रागेव जाविता । श्रायुषः सर्वेऽपि विकल्पा जघन्योत्कृष्टानुत्कृष्टा द्विविधाः, तद्यथासादयोऽध्रुवाश्च । सा च साद्यध्रुवताऽध्रुवोदी रणत्वादवसेया ॥ ८० ॥ संप्रत्युत्तरप्रकृतीनां साद्यनादिप्ररूपणार्थमाह मिष्ठत्तस्स चढद्धा सगयालाए तिहा अणुकोसा । सेस विगप्पा डुविदा सब विगप्पा य सेसा ॥८१॥ मित्तस्स - मिथ्यात्वस्यानुत्कृष्टा प्रदेशोदीरणा चतुर्विधा । तद्यथा - सादिरनादिर्घुवाऽध्रुवा च । तथाहि — योऽनन्तरसमये सम्यक्त्वं संयमसहितं प्रतिपत्स्यते तस्य मिथ्यादृष्टेर्मिथ्यात्वस्योत्कृष्टा प्रदेशोदीरणा । सा च सादिरधुवा च, समयमात्रत्वात् । ततोऽन्या सर्वाऽप्यनुत्कृष्टा । सापि च सम्यक्त्वात्प्रतिपततो जवन्ती सादिः । तत्स्थानमप्राप्तस्य पुनरनादिः । ध्रुवाधुवे पूर्ववत् । तथा सप्तचत्वारिंशतः प्रकृतीनामनुत्कृष्टा प्रदेशोदीरणा त्रिधा । तद्यथा - अनादिवाऽध्रुवा च । तथाहि — पश्चविधज्ञानावरणपञ्चविधान्तरायचतुर्विधदर्शनावरणरूपाणां चतुर्दशप्रकृतीनां दीएकपायस्य गुतिकर्मा शस्य स्वस्वोदीरणापर्यवसाने उत्कृष्टा प्रदेशोदीरणा । सा च सादिरधुवा च । ततोऽन्या सर्वाऽप्यनुत्कृष्टा सा चानादिः ध्रुवोदी रणत्वात् । ध्रुवाभ्रुवे पूर्ववत् । तथा तैजससप्तकवर्णादिविंशतिस्थिरा स्थिरशुनाशुनागुरुलघु निर्माणनान्ना त्रयस्त्रिंश National For Private & Personal Use Only प्रकृतिः ॥ १५७ ॥ dainelibrary.org
SR No.600076
Book TitleKarmprakruti
Original Sutra AuthorN/A
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1913
Total Pages462
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy