SearchBrowseAboutContactDonate
Page Preview
Page 328
Loading...
Download File
Download File
Page Text
________________ कर्म- प्रकृतिः ॥१५३ ॥ उत्तरवेनविजई उजोवस्सायवस्स खरपुढवी । नियगगईणं नणिया तइए समए णुपुवीणं ॥ ६ ॥ उत्तर त्ति-उत्तरवैक्रिये वर्तमानो यतिः सर्वाजिः पर्याप्तिभिः पर्याप्तः सर्वविशुद्ध नद्योतनाम्न उत्कृष्टानुनागोदीरणास्वामी। तथा खरपृथ्वीकायिको बादरपृथ्वीकायिक उत्कृष्टायां स्थितौ वर्तमानः सर्वपर्याप्तिपर्याप्तः सर्वविशुद्ध श्रातपनाम्न उत्कृष्टानुजागोदीरणास्वामी। तथा मनुष्यदेवानुपूयोंविधा नरकतिर्यगानुपूर्योः संक्लिष्टा निजकगतीनां तृतीये समये वर्तमाना उत्कृष्टानुजागोदीरका जवन्ति ॥ ६॥ जोगते सेसाणं सुजाणमियरासि चउसु वि गईसु । पजत्तुक्कममिनस्सोहीणमणोहिलझिस्स ॥६॥ जोगते त्ति-योगिनः सयोगिकेवलिनोडन सर्वापवर्तनरूपे वर्तमानस्य शेषाणामक्तव्यतिरिक्तानां शनप्रकतीनां तैजससप्तकमृउलघुवर्जशुनवर्णाद्येकादशकागुरुखघुस्थिरशुजसुनगादेययशःकीर्ति निर्माणोच्चैर्गोत्रतीर्थकरनाम्नां पञ्चविंशतिसंख्यानामुत्कृष्टानुनागोदीरणा नवति । इतरासां चाशुजप्रकृतीनां मतिश्रुतमनःपर्यायज्ञानकेवलज्ञानावरणकेवलदर्शनावरणमिथ्यात्वषोडशकषायकर्कशगुरुवर्जशेषकुवर्णादिसप्तकास्थिराशुजरूपाणामेकत्रिंशत्प्रकृतीनां चतसृष्वपि गतिषु मिथ्यादृष्टेः सर्वपर्याप्तिपर्याप्तस्योत्कृष्टे संक्लेशे वर्तमानस्योत्कृष्टानुलागोदीरणा जवति । तथावधिज्ञानावरणावधिदर्शनावरणयोस्तस्यैव चतुर्गतिकस्य मिथ्यादृष्टेरनवधिलब्धिकस्यावधिलब्धिरहितस्योत्कृष्टानुनागोदीरणा नवति । अवधिलब्धियुक्तस्य हि प्रजूतोऽनुनागः क्षयं याति, तत उत्कृष्टो न खन्यत इत्यनवधिसब्धिकस्येत्युक्तं ॥ ६ ॥ ॥१५३॥ Jain Educatiei sallational For Private & Personal use only nelibrary.org
SR No.600076
Book TitleKarmprakruti
Original Sutra AuthorN/A
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1913
Total Pages462
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy