SearchBrowseAboutContactDonate
Page Preview
Page 327
Loading...
Download File
Download File
Page Text
________________ मणुर्जरा लियवारिसहाण मणु तिपलपत्तो । नियगठिई उक्कोसो पत्तो श्राउगाएं पि ॥ ६४ ॥ - मनुष्यः पयोपमत्रयायुःस्थितिकः सर्वाजिः पर्याप्तितिः पर्याप्तः सर्वविशुद्ध मनुष्यगत्यौदा रिकसप्तकवचर्षजनाराचसंहननुरूपाणां नवानां प्रकृतीनामुत्कृष्टानुजागोदीरणास्वामी । तथा सर्वोत्कृष्टस्वस्वस्थिती वर्तमानः सर्वाजिः पर्याप्तितिः पर्याप्तस्त्रयाणामायुषां सर्वविशुद्ध नारकायुषस्तु सर्वसंक्लिष्ट उत्कृष्टानुजागोदीरको जवति ॥ ६४ ॥ इस्सडिइ पत्ता तन्नामा विगलजाइसुदुमाणं । थावर निगोय एगिं दियाणमवि बायरो नवरिं ॥ ६५॥ इस शित्ति - स्वस्थितिकाः पर्याप्तकास्तन्नामानो दीन्द्रियादिजातिसूक्ष्मकर्मानुसारिनामानो विकलेन्द्रियजातीनां सूक्ष्मनाम्नश्चोत्कृष्टानुजागोदी रणास्वामिनः । एतडुक्तं जवति - द्वित्रिचतुरिन्द्रयाः सूझाश्च सर्वजघम्य स्थितौ वर्तमानाः सर्वपर्याप्तितिः पर्याप्ताः सर्वसंक्लिष्टा यथासंख्यं द्वित्रिचतुरिन्द्रियजातिनाम्नां सूक्ष्मनाम्नश्चोत्कृष्टानुजागोदी रणास्वामिनः । | ह्रस्व स्थितौ वर्तमानाः सर्वसंक्लिष्टा जवन्तीति कृत्वा तदुपादानं । तथा स्थावरसाधारणकेन्द्रियजातिनाम्नां जघन्य स्थितौ वर्तमानो बादरै केन्द्रियः सर्वपर्याप्तितिः पर्याप्तः सर्व संक्लिष्टः, स्थावरनाम्नः स्थावरः, साधारणनाम्नः साधारणः, एकेन्द्रि यजातेपि उत्कृष्टानुजागोदीरणास्वामिनौ भवतः । बादरस्य महान् संक्लेशो भवतीति कृत्वा तदुपादानं ॥ ६५ ॥ दारत पत्तो यचजरंसमजयलदुगाणं । पत्तेयखगइपरघायाहारत य विसुद्धो ॥ ६६ ॥ आहारत ति- समचतुरस्र संस्थान मृदुल घुस्पर्शप्रत्येक प्रशस्त विद्यायो गतिपराघाताहार कसप्तकरूपाणां त्रयोदशप्रकृतीनामादारकशरीरी संयतः सर्वाजिः पर्याप्तितिः पर्याप्तः सर्वविशुद्ध उत्कृष्टानुजागोदीरणास्वामी ॥ ६६ ॥ Jain Educationtional For Private & Personal Use Only anelibrary.org
SR No.600076
Book TitleKarmprakruti
Original Sutra AuthorN/A
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1913
Total Pages462
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy