SearchBrowseAboutContactDonate
Page Preview
Page 329
Loading...
Download File
Download File
Page Text
________________ तदेवमुक्तमुत्कृष्टानुनागोदीरणास्वामित्वं । संप्रति जघन्यानुनागोदीरणास्वामित्वं प्रतिपादयन्नाहसुयकेवलिणो मसुयअचस्कुचस्कूणुदीरणा मंदा। विपुलपरमोहिगाणं मणणाणोहीउगस्सावि॥६॥ | सुयकेवलिणु त्ति-मतिश्रुतज्ञानावरणचक्कुरचक्षुर्दर्शनावरणानां श्रुतकेवलिनश्चतुर्दशपूर्वधरस्य क्षीणकषायस्य समया-3 दाधिकावलिकाशेषायां स्थितौ वर्तमानस्य मन्दा जघन्यानुनागोदीरणा वर्तते । तथा वीणकषायस्य विपुलमतिमनःपर्याय ज्ञानस्य समयाधिकावलिकाशेषायां स्थितौ वर्तमानस्य मनःपर्यायझानावरणस्य जघन्यानुन्नागोदीरणा । परमावधियुक्तस्य क्षीणकषायस्य समयाधिकावलिकाशेषायां स्थितौ वर्तमानस्यावधिज्ञानावरणावधिदर्शनावरणयोर्जघन्यानुनागोदीरणा॥६॥ खवणाएँ विग्यकेवलसंजलणाण य सनोकसायाणं । सयसयउदीरणंते निदापयलाणमुवसंते ॥ ७ ॥ खवषाए त्ति-क्षपणायोत्थितस्य पञ्चविधान्तरायकेवलज्ञानावरणकेवलदर्शनावरणसंज्वलनचतुष्टयनवनोकषायरूपाणां विंशतिप्रकृतीनां स्वस्वोदीरणापर्यवसाने जघन्यानुन्नागोदीरणा । तत्र पञ्चविधान्तरायकेवलज्ञानावरणकेवलदर्शनावरणानां क्षीणकषायस्य, चतुर्णा तु संज्वलनानां त्रयाणां च वेदानां अनिवृत्तिबादरस्य स्वस्वोदीरणापर्यवसाने । षमा नोकपायाणामपूर्वकरणगुणस्थानकचरमसमये जघन्यानुनागोदीरणा। तथा निजामचलयोरुपशान्तमोहे जघन्यानुनागोदीरणा खन्यते, तस्य सर्वविशुद्धत्वात् ॥ १० ॥ निद्दा निदाईणं पमत्तविरए विसुनमाणम्मि । वेयगसम्मत्तस्स उ सगखवणोदीरणाचरमे ॥ १॥ Jain Educatirikalnitional For Privale & Personal use only linelibrary.org
SR No.600076
Book TitleKarmprakruti
Original Sutra AuthorN/A
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1913
Total Pages462
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy