________________
कम
प्रकृतिः
18 सापि केवखिसमुद्घातान्निवर्तमानस्य सप्तमसमये नवन्ती सादिः । धुवाध्रुवे पूर्ववत् । तथा तैजससप्तकमृञ्खघुवर्जा-
शुजवर्णाद्येकादशकागुरुलघुस्थिरशुननिर्माणनाम्नां विंशतिप्रकृतीनामनुस्कृष्टानुनागोदीरणा त्रिधा । तद्यथा-अनादिर्धवाऽध्रुवा च । तथादि-एतासामुस्कृष्टानुनागोदीरणा सयोगिकेवखिचरमसमये । ततोऽन्या सर्वाप्यनुस्कृष्टा । सा चानादिः, ध्रुवोदीरणत्वात् । ध्रुवाध्रुवे पूर्ववत् । तथा पञ्चविधज्ञानावरणचारचक्षुरवधिकेवखदर्शनावरणकृष्णनीखपुरनिगन्धतिक्तकटुरूक्ष्शीतास्थिराशुनपञ्चविधान्तरायरूपाणां त्रयोविंशतिप्रकृतीनामजघन्यानुनागोदीरणा त्रिधा। तद्यथाअनादिधुवाऽध्रुवा च । तथाहि-एतासां स्वस्वोदीरणापर्यवसाने जघन्यानुनागोदीरणा । सा च सादिरध्रुवा च । ततोऽन्या सर्वाप्यजघन्या । सा चानादिः, ध्रुवोदीरणत्वात् । ध्रुवाध्रुवे पूर्ववत् । 'एयासीत्यादि' एतासां पूर्वोकानां प्रकृतीनां शेषविकटपा उक्तव्यतिरिक्ता विकरपा मृमुसघुविंशतीनां जघन्याजघन्योत्कृष्टा मिथ्यात्वगुरुकर्कशत्रयोविंशतीनां चोत्कृप्टानुत्कृष्टजघग्याः सादयोऽध्रुवाश्च भवन्ति । तथाहि-मृलघविंशतीनां जघन्याऽजघन्या चानुन्जागोदीरणा मिथ्यादृष्टी पर्यायेण खच्यते । ततो अपि साद्यधुवे । उस्कृष्टा च प्रागेव जाविता । तथा कर्कशगुरुमिथ्यात्वत्रयोविंशतीनामुस्कृष्टानुत्कृष्टा चानुनागोदीरणा मिथ्यादृष्टौ पर्यायेण खन्यते, अशुनप्रकृतित्वात् । ततो अपि साद्यध्रुवे । जघन्या च प्रागेव जाषिता । शेषाणामुक्तव्यतिरिक्तानां प्रकृतीनां दशोत्तरशतसंख्यानां सर्वे विकल्पा उत्कृष्टानुत्कृष्टजघन्याजघन्यरूपाः सादयोऽध्रुवाश्चावगन्तव्याः। सा च साधववताऽध्रुवोदीरणत्वादवसेया ॥ ५६-५७॥
P॥ १५१॥
Jain Education A
nal
For Privale & Personal use only
library.org