SearchBrowseAboutContactDonate
Page Preview
Page 323
Loading...
Download File
Download File
Page Text
________________ ततो अपि साधभुवे । जघन्या च प्रागेव नाविता । तथा नामगोत्रवेदनीयानां जघन्याऽजघन्या चानुनागोदीरणा मिश्यादृष्टौ पर्यायेण खन्यते । ततो अपि साधधुवे । उत्कृष्टा च प्रागेव नाविता । श्रायुषां तु सर्वेपि विकल्पाः साधधुवाः । सा च सायध्रुवताऽध्रुवोदीरणत्वादवसेया ॥ ५४-५५ ॥ तदेवं कृता मूलप्रकृतिविषया साधनादिप्ररूपणा । संप्रत्युत्तरप्रकृतिविषयां तां चिकीर्षुराहमजलहुगाणुको सा चउबिदा तिहमवि य अजहन्ना। णारंगधुवा य अधुवा वीसाए होयणुक्कोसा ॥५६॥ तेवीसाऍथजदमा विय एयासि सेसगविगप्पा । सबविगप्पा सेसाण वावि अधुवा य साश्य ॥५॥ | मच त्ति-मृखघुस्पर्शयोरनुत्कृष्टाऽनुनागोदीरणा पतुर्विधा । तद्यथा-सादिरनादिर्बुवाऽध्रुवा च । तथाहि-अन-2 योरुत्कृष्टानुनागोदारणा थाहारकशरीरस्थस्य संयतस्य नवति । सा च सादिरध्रुवा च । ततोऽन्या सर्वाप्यनुत्कृष्टा। सापि चाहारकशरीरमुपसंहरतः सादिः । तत्स्थानमप्राप्तस्य पुनरनादिः । ध्रुवाध्रुवे पूर्ववत् । तथा त्रयाणां मिथ्यात्वगुरुकर्कशानामजघन्यानुनागोदीरणा चतुर्विधा । तद्यथा-सादिरनादिर्धवाऽध्रुवा च । तत्र सम्यक्त्वं संयमं च युगपत्प्रतिपत्तुकामस्य जन्तोर्मिथ्यात्वस्य जघन्यानुनागोदीरणा । सा च सादिरध्रुवा च । ततोऽन्या सर्वाप्यजघन्या । सा च सम्यक्वात्मतिपततः सादिः । तत्स्थानमप्राप्तस्य पुनरनादिः । ध्रुवाध्रुवे पूर्ववत् । कर्कशगुरुस्पर्शयोर्जघन्यानुनागोदारणा केवखिसमुद्घातान्निवर्तमानस्य षष्ठसमये नवति । सा च सादिरध्रुवा च, समयमात्रस्वात् । ततोऽन्या सर्वाग्यजघन्या। CONNNNARENA क.प्र.२६ Sain Education a l For Privale & Personal Use Only T ibrary.org
SR No.600076
Book TitleKarmprakruti
Original Sutra AuthorN/A
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1913
Total Pages462
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy