SearchBrowseAboutContactDonate
Page Preview
Page 322
Loading...
Download File
Download File
Page Text
________________ कर्म ॥ १५० ॥ Jain Education | साइलाई धुव धुवाय तस्से सिगा य डुविगप्पा । श्राजस्स साइ धुवा सङ्घ विगप्पा उ विन्नेया ॥५५॥ घाई ति - मोहनीयवर्णानां त्रयाणां घातिकर्मणामजघन्याऽनुजागोदीरणा त्रिधा त्रिप्रकारा । तद्यथा - अनादिर्ध्रुवाडध्रुवा च । तथाहि - एषां क्षीणकषायस्य समयाधिकावलिकाशेषायां स्थितौ जघन्यानुजागोदीरणा । सा च सादिरध्रुवा च । शेषकालं त्वजघन्या । सा चानादिर्घुवोदी रणत्वात् । ध्रुवावे श्रनव्यजव्यापेक्षया । तथा प्योर्नामगोत्रयोरनुत्कृष्टानुजागोदीरणा त्रिधा । तद्यथा - अनादिर्घुवाऽध्रुवा च । तथा हि- अनयोरुत्कृष्टानुजागोदीरणा सयोगिकेवलिनि । सा च सादिरध्रुवा च । शेषकालं त्वनुत्कृष्टा । सा चानादिः, ध्रुवोदीरणत्वात् । ध्रुवाधुवे पूर्ववत् । तथा वेदनीयेऽनुत्कृष्टा | मोहनीये चाजघन्यानुजागोदीरणा चतुःप्रकारा । तद्यथा - सादिरनादिरध्रुवा ध्रुवा च । तथाहि -उपशमश्रेण्यां सूकासंपरायगुणस्थाने यद्वऊं सातवेदनीयं तस्य सर्वार्थसिद्धिसंप्राप्तौ प्रथमसमये योदीरणा प्रवर्तते, सोत्कृष्टा । सा च सादिरध्रुवा च । ततोऽन्या सर्वाप्यनुत्कृष्टा । सा चाप्रमत्तगुणस्थानकादौ न जवति, ततः प्रतिपाते च जवति । ततोऽसौ सादिः । तत्स्थानमप्राप्तस्य पुनरनादिः । ध्रुवाध्रुवे पूर्ववत् । तथा मोहनीयस्य जघन्यानुनागोदीरणा सूक्ष्म संपरायस्य प कस्य समयाधिकावलिकाशेषायां स्थितौ जवति । सा च सादिः । तदनन्तरसमये चाजावादध्रुवा । शेषकालं त्वजघन्या । सा चोपशान्तमो गुणस्थानके न जवति । ततः प्रतिपाते च भवति । ततोऽसौ सादिः । तत्स्थानमप्राप्तस्य पुनरनादिः । ध्रुवाधुवे पूर्ववत् । 'तस्से सिगा य विगप्पत्ति' तद्वेषा वक्तव्यतिरिक्ता विकल्पा दिविकल्पा दिप्रकारा ज्ञातव्याः । तद्यथा-सादयोऽध्रुवाश्च । तथाहि चतुर्णां घातिकर्मणामुत्कृष्टाऽनुत्कृष्टा चानुजागोदीरणा मिथ्यादृष्टौ पर्यायेण प्राप्यते । Sonal For Private & Personal Use Only प्रकृतिः ॥ १५० ॥ helibrary.org
SR No.600076
Book TitleKarmprakruti
Original Sutra AuthorN/A
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1913
Total Pages462
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy