SearchBrowseAboutContactDonate
Page Preview
Page 321
Loading...
Download File
Download File
Page Text
________________ CSCCU सातवेदनीयायुश्चतुष्टयगतिचतुष्टयजातिपञ्चकौदारिकसप्तकसंहननषटुप्रथमवर्जसंस्थानपञ्चककर्कशगुरुस्पर्शानुपूर्वीचतुष्टयोपघातातपोवासाप्रशस्तविहायोगतित्रसस्थावरबादरसूक्ष्मपर्याप्तापर्याप्तसाधारणपुगःस्वरानादेयायशःकीर्तिनिर्माणनीचैगोत्ररूपाः षट्पञ्चाशत्संख्या अनुनागोदीरणामधिकृत्य नवप्रत्यया वेदितव्याः । एतासामनुनागोदीरणा नवप्रत्ययतो नवतीत्यर्थः। 'पुबुत्तेत्यादि' पूर्वोक्ता अपि प्रकृतयः पूर्वोक्तशेषाणां प्रागुक्ततिर्यमनुष्यव्यतिरिक्तानां नवप्रत्ययाऽनुजागोदीरणा वेदितव्या । तथाहि-देवनारकैर्ऋतरहितैश्च तिर्यमनुष्यैर्नवानां नोकषायाणां पश्चानुपूर्व्या उत्कृष्टानुनागस्पर्धकादारन्येत्यर्थः । असंख्येया अनुनागा नवप्रत्ययादेवोदीर्यन्ते । तथा वैक्रियसप्तकतैजससप्तकवर्णपञ्चकगन्धधिकरसपञ्चकस्निग्धरूक्षशीतोष्णस्पर्शस्थिरास्थिरशुनाशुनालघुगुरुप्रकृतीनां देवा नैरयिकाश्च लवप्रत्ययादनुनागोदीरणां कुर्वन्ति । तथा समचतुरस्रसंस्थानस्य नवधारणीये शरीरे वर्तमाना जवप्रत्ययादनुलागोदीरणां देवाः कुर्वन्ति । मृउलघुस्पर्शपराघातोद्योतप्रशस्तविहायोगतिसुस्वरप्रत्येकनाम्नामुत्तरवैक्रियशरीरिणं मुक्त्वा शेषाणां नवप्रत्ययादनुनागोदीरणा प्रवतते । सुजगादेययशःकीत्युच्चैर्गोत्राणामनुजागोदीरणा गुणहीनस्य नवप्रत्ययादवसेया । गुणवतां तु गुणप्रत्यया । तथा सर्वेषां घातिकर्मणामनुजागोदीरणा जवप्रत्ययादेव देवनारकाणां ॥ ५३॥ । तदेवं कृता प्रत्ययप्ररूपणा । संप्रति साधनादिप्ररूपणा कर्तव्या । सा च विधा-मूलप्रकृतिविषया, उत्तरप्रकृतिविषया च । तत्र प्रथमतो मूलप्रकृतिविषयां तां कुर्वन्नाहघाईणं श्रजघन्ना दोण्हमणुक्कोसिया तिविहाउँ । वेयणिएणुकोसा अजहन्ना मोहणीए उ ॥ ५४॥ RECENTRANCC-% CSCIE% -20 Jan For Private & Personal use only Enelibrary.org
SR No.600076
Book TitleKarmprakruti
Original Sutra AuthorN/A
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1913
Total Pages462
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy