SearchBrowseAboutContactDonate
Page Preview
Page 320
Loading...
Download File
Download File
Page Text
________________ कर्म ॥ १४९ ॥ मधिकृत्य परिणामप्रत्ययं वेदितव्यं । श्राहारकसप्तकं हि मनुष्याणां गुणपरिणामप्रत्ययं जवति । ततस्तदनुजागोदीरपापि गुणपरिणामप्रत्ययैवेति ॥ ५१ ॥ | देस विरय विरयाणं सुजगाएजस कि त्तिउच्चाणं । पुत्राणुपुविगाए श्रसंखजागो थियाईणं ॥ ५२ ॥ देसविरयति - देशविरतानां विरतानां च सुभगादेययशः कीर्त्यच्चैर्गोत्राणामनुजागोदीरणा परिणामकृता । तथाहिसुजगादिप्रतिपक्षभूत कुर्भगादिप्रकृत्युदययुक्तोऽपि यो देश विरतिं सर्वविरतिं वा प्रतिपद्यते, तस्यापि देशविरत्यादिगुणप्रजावतः सुभगादीनामेव प्रकृतीनामुदयपूर्वकमुदीरणा प्रवर्तत इति । तथा स्त्रीवेदादीनां नवानां नोकषायाणां पूर्वानुपूर्व्याऽसंख्येयो जागो देशविरतानां सर्वविरतानां च प्रत्येकमुदीरणायोग्यो गुणपरिणामप्रत्ययो वेदितव्यः । इदमुक्तं जवति - स्त्री वेदादी नाम तिजघन्यानुनागस्पर्धकादारत्र्य क्रमेणासंख्येयो जागो देशविरतादीनामुदीरणायोग्यो गुणप्रत्ययो जवति, परस्त्वनुजागो नोदीरणामेति ॥ ५२ ॥ तिष्ठयरं घाईणि य परिणाम (य) पच्चयाणि सेसा । जवपच्चश्या पुहुत्ता वि य पुत्त से साणं ॥ ५३ ॥ तिचयरं ति तीर्थकरं घातिकर्माणि च पञ्चविधज्ञानावरणनव विधदर्शनावरणनोकपायवर्जमोहनीयपञ्चविधान्तरायरूपाणि सर्व संख्ययैकोनचत्वारिंशत्प्रकृतयोऽनुनागोदी रणामधिकृत्य तिर्यङमनुष्याणां परिणामप्रत्ययाः । एतदुक्तं नवतिसां प्रकृतीनामनुजागोदीरणा तिर्यङ्मनुष्याणां परिणामप्रत्यया जवति । परिणामो ह्यन्यथाजावनयनं । तत्र तिर्यञ्चो मनुष्या वा गुणप्रत्ययेनान्यथाबकानामन्यथा परिणमय्यैतासामुदीरणां कुर्वन्तीति । 'सेसाउ त्ति' शेषाः प्रकृतयः साता Jain Educationtional For Private & Personal Use Only प्रकृतिः ॥ १४९ ॥ Alanelibrary.org
SR No.600076
Book TitleKarmprakruti
Original Sutra AuthorN/A
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1913
Total Pages462
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy