________________
कर्म
॥ १४९ ॥
मधिकृत्य परिणामप्रत्ययं वेदितव्यं । श्राहारकसप्तकं हि मनुष्याणां गुणपरिणामप्रत्ययं जवति । ततस्तदनुजागोदीरपापि गुणपरिणामप्रत्ययैवेति ॥ ५१ ॥
| देस विरय विरयाणं सुजगाएजस कि त्तिउच्चाणं । पुत्राणुपुविगाए श्रसंखजागो थियाईणं ॥ ५२ ॥ देसविरयति - देशविरतानां विरतानां च सुभगादेययशः कीर्त्यच्चैर्गोत्राणामनुजागोदीरणा परिणामकृता । तथाहिसुजगादिप्रतिपक्षभूत कुर्भगादिप्रकृत्युदययुक्तोऽपि यो देश विरतिं सर्वविरतिं वा प्रतिपद्यते, तस्यापि देशविरत्यादिगुणप्रजावतः सुभगादीनामेव प्रकृतीनामुदयपूर्वकमुदीरणा प्रवर्तत इति । तथा स्त्रीवेदादीनां नवानां नोकषायाणां पूर्वानुपूर्व्याऽसंख्येयो जागो देशविरतानां सर्वविरतानां च प्रत्येकमुदीरणायोग्यो गुणपरिणामप्रत्ययो वेदितव्यः । इदमुक्तं जवति - स्त्री वेदादी नाम तिजघन्यानुनागस्पर्धकादारत्र्य क्रमेणासंख्येयो जागो देशविरतादीनामुदीरणायोग्यो गुणप्रत्ययो जवति, परस्त्वनुजागो नोदीरणामेति ॥ ५२ ॥
तिष्ठयरं घाईणि य परिणाम (य) पच्चयाणि सेसा । जवपच्चश्या पुहुत्ता वि य पुत्त से साणं ॥ ५३ ॥
तिचयरं ति तीर्थकरं घातिकर्माणि च पञ्चविधज्ञानावरणनव विधदर्शनावरणनोकपायवर्जमोहनीयपञ्चविधान्तरायरूपाणि सर्व संख्ययैकोनचत्वारिंशत्प्रकृतयोऽनुनागोदी रणामधिकृत्य तिर्यङमनुष्याणां परिणामप्रत्ययाः । एतदुक्तं नवतिसां प्रकृतीनामनुजागोदीरणा तिर्यङ्मनुष्याणां परिणामप्रत्यया जवति । परिणामो ह्यन्यथाजावनयनं । तत्र तिर्यञ्चो मनुष्या वा गुणप्रत्ययेनान्यथाबकानामन्यथा परिणमय्यैतासामुदीरणां कुर्वन्तीति । 'सेसाउ त्ति' शेषाः प्रकृतयः साता
Jain Educationtional
For Private & Personal Use Only
प्रकृतिः
॥ १४९ ॥
Alanelibrary.org