SearchBrowseAboutContactDonate
Page Preview
Page 319
Loading...
Download File
Download File
Page Text
________________ त्येव हि विषये चक्षुर्दर्शनादीनि व्याप्रियन्ते तावत्येव विषये चक्षुर्दर्शनावरणादीन्यपि । तत उक्तरूपो विषयनियमो न विरुध्येत । शेषप्रकृतीनां तु यथा प्राक् विपाकोऽनिहितः पुजखविपाकादिस्तथैवावगन्तव्यः॥४॥ PL संप्रति प्रत्ययप्ररूपणा कर्तव्या। प्रत्ययोऽपि विधा-परिणामप्रत्ययो नवप्रत्ययश्च । तत्र परिणामप्रत्ययमधिकृत्याहवेनवियतेयगकम्मवन्नरसगंधनिझदुका। सीउण्हथिरसुनेयरथगुरुलघुगो य नरतिरिए ॥५०॥3 वेनविय त्ति-वैक्रियसप्तकं तैजसकार्मणग्रहणातैजससप्तकं गृहीतं । तथा वर्षपञ्चकं गन्धधिक रसपञ्चक स्निग्धरूदशीतोष्ण स्थिरास्थिरशुजाशुजागुरुलघूनि चानुनागोदीरणामधिकृत्य तिर्यड्मनुष्याणां परिणामप्रत्ययानि । वैक्रियसप्तकं हि तिर्यड्मनुष्याणां गुणविशेषसमुत्थलब्धिप्रत्ययं । ततस्तदीरणापि तेषां गुणपरिणामप्रत्यया । तैजससप्तकादयस्तु तिर्यडमनुष्यैरन्यथान्यथा परिणमय्योदीर्यन्ते, ततस्तासामपि प्रकृतीनामनुनागोदीरणा तिर्यड्मनुष्याणां परिणामप्रत्ययाः॥ १०॥ चउरंसमजयलहुगापरघाउजोयश्खगश्सरा । पत्तेगतणू उत्तरतणूसु दोसु विय तणू तश्या॥५१॥3 - चरंस त्ति-समचतुरस्रसंस्थानमृउलघुपराघातोद्योतप्रशस्तविहायोगतिसुस्वरप्रत्येकनामानोऽष्टौ प्रकृतय उत्तरतन्वोक्रियाहारकलक्षणयोरनुलागोदीरणामधिकृत्य परिणामप्रत्यया वेदितव्याः। यत उत्तरवैक्रिये आहारके वा शरीरे सति समचतुरस्रादीनामनुजागोदीरणा प्रवर्तमाना उत्तरवैक्रियादिशरीरपरिणामापेक्षा । तत एषापि परिणामप्रत्यया वेदितव्या । तथा तृतीया तनुराहारकशरीरं । आहारकशरीरग्रहणाच्चाहारकसप्तकं गृहीतं अष्टव्यं । ततोऽनुजागोदीरणा MAGARASAACAA Jain Educati onal For Privale & Personal Use Only timelibrary.org
SR No.600076
Book TitleKarmprakruti
Original Sutra AuthorN/A
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1913
Total Pages462
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy