SearchBrowseAboutContactDonate
Page Preview
Page 318
Loading...
Download File
Download File
Page Text
________________ कर्म - ॥ १४८ ॥ Jain Education जागसत्कर्म तस्मिन्ननन्तनागहीने वाऽसंख्येयजागहीने वा संख्येयजागहीने वा संख्येयगुणहीने वाऽसंख्येयगुणहीने वाऽनन्तगुणहीने वोत्कृष्टानुजागोदीरणा प्रवर्तते । यतोऽनन्तानन्तानां स्पर्धकानामनुजागे रूपितेऽपि अनन्तानि स्पर्धकानि उत्कृष्टर सान्यद्यापि तिष्ठन्ति । ततोऽनन्तनागेऽपि शेषे मूलानुनागसत्कर्मापेक्षयाऽनन्तगुणहीने उत्कृष्टानुजागोदीरणा लभ्यते, किं पुनर संख्येयगुणही नादावनुजागकर्मणीति ॥ ४७ ॥ संप्रति विपाके विशेषमाह - विरियंतराय केवल दंसणमोहणीयणाणवरणाणं । श्रसमत्तपतएस सङ्घदवेसु उ विवागो ॥ ४८ ॥ विरियंतराय - वीर्यान्तराय केवलदर्शनावरणाष्टाविंशतिविधमोहनीयपञ्चविधज्ञानावरणानां पञ्चत्रिंशत्प्रकृतीनां । असमस्त पर्यायेषु सर्वद्रव्येषु सर्वजीवद्रव्येषु विपाकः । तथाहि - इमा वीर्यान्तरायादयः पञ्चत्रिंशत्प्रकृतयो ऽव्यतः सकलमपि जीवप्रव्यमुपघ्नन्ति, पर्यायांस्तु न सर्वानपि । यया मेघैरतिनिचिततरैरपि सर्वात्मनान्तरितयोरपि सूर्याचन्द्रमसोर्न तत्प्रजा सर्वथाऽपनेतुं शक्यते । उक्तं च - " सुष्ठु वि मेहसमुदए होइ पहा चंदसूराणं ति” तथाऽत्रापि जावनीयम् ॥ ४८ ॥ गुरुलघुगा तपएसिएसु चरकुस्स रुविदधेसु । उहिस्स गणधारणजोग्गे से संतरायाणं ॥ ४८ ॥ लघु पश्चदुर्दर्शनावरणस्य ये गुरुलघुका अनन्तप्रादेशिकाः स्कन्धास्तेषु विपाकः अवधिदर्शनावरणस्य रूपित्रव्येषु । शेषान्तरायाणां दानला जोगोपभोगान्तरायाणां ग्रहणधारण योग्येषु पुफलप्रव्येषु विपाको न शेषेषु । याव For Private & Personal Use Only प्रकृतिः ॥ १४८ ॥ arelibrary.org
SR No.600076
Book TitleKarmprakruti
Original Sutra AuthorN/A
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1913
Total Pages462
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy