SearchBrowseAboutContactDonate
Page Preview
Page 317
Loading...
Download File
Download File
Page Text
________________ कादश कषायाः षट् नोकषायाः नरकायुर्देवायुर्नरकगतिर्देवगतिः पञ्चेन्जियजातिस्तैजससप्तकं वैक्रियसप्तकमाहारकसप्तकं समचतुरस्रसंस्थानं ९मसंस्थानं वर्णपञ्चकं गन्धधिक रसपञ्चक स्निग्धरूक्ष्मृउलघुशीतोष्णरूपं स्पर्शषटुं अगुरुलघूपघातं पराघातमुचासोद्योतप्रशस्ताप्रशस्तविहायोगतित्रसबादरपर्याप्तप्रत्येक स्थिरास्थिरशुनाशुनसुजगजगसुस्वरफुःस्वरादेयानादेययशःकीर्त्ययशःकीर्तिनिर्माणतीर्थकरोच्चैर्गोत्रनीचैर्गोत्राणि चैतेषां चैकोत्तरशतसंख्यानां शेषकर्मणामुत्कृष्टामनुनागोदीरणामधिकृत्य चतुःस्थानको रसः । अनुत्कृष्टां त्वधिकृत्य चतुःस्थानकस्त्रिस्थानको विस्थानकश्च । तथा मतिश्रुतावधिमनःपर्यायज्ञानावरणचक्षुरचकुरवधिदर्शनावरणानामुत्कृष्टामनुनागोदीरणामधिकृत्य रसः सर्वघाती । अनु|त्कृष्टां त्वधिकृत्य सर्वघाती देशघाती वा । केवलज्ञानावरणकेवलदर्शनावरणनिघापञ्चकमिथ्यात्ववादशकषायाणामुत्कृष्टामनुत्कृष्टां वानुनागोदीरणामधिकृत्य रसः सर्वघाती । सातासातवेदनीयायुश्चतुष्टयसकलनामप्रकृतिगोत्रविकानामुत्कृष्टामनुत्कृष्टां वोदीरणामधिकृत्य रसः सर्वघातिप्रतिजागः । तथा चतुर्णा संज्वलनानां नवानां नोकषायाणामुत्कृष्टामनुजागोदीरणामधिकृत्य रसः सर्वघाती। अनुत्कृष्टां त्वधिकृत्य सर्वघाती देशघाती वा प्रतिपत्तव्यः । इदानीमशुनप्रकृतिविषये विशेषमाह-'मीसगेत्यादि' अपि च सम्यग्मिथ्यात्वं सम्यक्त्वं चानुनागोदीरणामधिकृत्य पापेषु पापकर्मसु मध्येवगन्तव्यं, घातिस्वजावतया तयो रसस्याशुनत्वात् । शेषप्रकृतयस्तु यथा शतकग्रन्थेऽनुनागबन्धे शुजा अशुजाश्चोक्तास्तथाऽत्राप्यवगन्तव्याः। श्रथ कीदृशेऽनुनागसत्कर्मणि वर्तमान उत्कृष्टामनुनागोदीरणां करोति ? उच्यते-'उहाणेत्यादि' अनुनागसत्कर्मणः षट्स्थानपतितहीनादपि उत्कृष्टानुन्नागोदीरणा प्रवर्तते । एतदुक्तं जवति यत्सर्वोत्कृष्टमनु CRECRACLASCARROCCASIOCTOR Lain Education For Privale & Personal use only w intelibrary.org
SR No.600076
Book TitleKarmprakruti
Original Sutra AuthorN/A
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1913
Total Pages462
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy