SearchBrowseAboutContactDonate
Page Preview
Page 325
Loading...
Download File
Download File
Page Text
________________ कृता साद्यनादिप्ररूपणा । संप्रति स्वामित्वमभिधातव्यं । तच्च दिधा - उत्कृष्टोदीरणाविषयं जघन्योदीरणाविषयं च । तत्र प्रथमत उत्कृष्टोदी रणाविषयं स्वामित्वमाद | दाणाइ श्रचस्कूणं जेा श्रायम्मि हीपल डिस्स । सुदुमस्स चरकुणो पुणे तेईदिय सवपत्ते ॥२८॥ दाणाइति सूक्ष्मस्य सूक्ष्मैकेन्द्रियस्य दीनलब्धिकस्य सर्वस्तोकदानाद्यचक्षुर्दर्शन विज्ञानलब्धियुक्तस्यादौ प्रथमसमये वर्तमानस्य पश्च विधान्तरायाचतुर्दर्शनावरणरूपाणां पां प्रकृतीनामुत्कृष्टानु नागोदीरणा जवति । तथा त्रीन्द्रियस्य | सर्वाजिः पर्याप्तिनिः पर्याप्तस्य पर्याप्तिचरमसमये चक्षुर्दर्शनावरणस्योत्कृष्टानुजागोदीरणा ॥ २८ ॥ निदाइपंचगस्स य मज्जिमपरिणामसं कि विहस्स । अपुमादि असायाणं निरए जेठा विश्समत्ते ॥ एए ॥ T निदाइ ति - मध्यमपरिणामस्य तत्प्रायोग्यसंक्लेशयुक्तस्य सर्वाजिः पर्याप्तितिः पर्याप्तस्य निद्रापञ्चकस्योत्कृष्टानुजागोदीरणा अत्यन्त विशुद्धस्यात्यन्तसंक्लिष्टस्य वा नित्रापश्चकस्योदय एव न जवतीति कृत्वा मध्यमपरिणामग्रहणं । तथाऽपुमादीनां नपुंसक वेदादीनां नपुंसकवेदार तिशोकमयजुगुप्सानामसातस्य चोत्कृष्टानुनागोदीरणास्वामी नैरयिको ज्येष्ठस्थितिक उत्कृष्टस्थितिकः समाप्तः सर्वाभिः पर्याप्तिनिः पर्याप्तः सर्वसंक्लिष्टो वेदितव्यः ॥ एए ॥ पंचिंदियतसबायरपत्तगसाइसुस्सरगईणं । वेडदुस्सासाणं देवो जे विश्समत्तो ॥ ६० ॥ चंद - देवो ज्येष्ठस्थितिक उत्कृष्ट स्थितिकत्रयस्त्रिंशत्सागरोपमस्थितिकः समाप्तः सर्वाजिः पर्याप्तितिः पर्याप्तः Jain EducationEtional For Private & Personal Use Only - helibrary.org
SR No.600076
Book TitleKarmprakruti
Original Sutra AuthorN/A
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1913
Total Pages462
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy