________________
कर्म॥ १४६ ॥
पाको जवति, किं तु जीवविपाक एव । एवं क्रोधादीनामपि वाच्यं । तथा क्षेत्रमधिकृत्य यस्य रसस्य विपाकोदयः स रसः क्षेत्रविपाकः, स च चतसृणामानुपूर्वीणा मवगन्तव्यः । तथा नवमधिकृत्य यस्य रसस्य विपाकोदयः स रसो नवविपाकः । स च चतुर्णामायुषामवसेयः । अथोच्येत गतीनामपि जवमधिकृत्य विपाकोदयो वर्तते, ततः कथं तासां रसो नवविपाको नानिधीयते ? । तदयुक्तं, व्यभिचारात् । तथाहि श्रायुषां स्वजवमन्तरेण परनवे संक्रमेणाप्युदयो न नवति । ततः सर्वथा स्वजवाव्यभिचारात्तानि जवविपाकान्युच्यन्ते । गतीनां पुनः परजवेऽपि संक्रमेणोदयो जवति । ततः स्वजवव्यभिचारान्न ता जवविपाकिन्यः । उक्तं च- "श्राव नवविवागा गई न उस्स परनवे जम्हा । नो | सबहा वि उदर्ज गईए पुए संकमे च ॥ १ ॥ " सुगमा । शेषाणां त्वष्टसप्ततिसंख्यानां प्रकृतीनां जीवविपाको रसः जीवमेवाधिकृत्य विपाको यस्यासौ जीवविपाकः । 'नाणत्तमित्यादि' नानात्वं विशेषः । यत्तत्र शतकाख्ये ग्रन्थेऽनुनागबन्धे नोक्तं तदिह वक्ष्ये । उक्तस्य च विशेषमित्यर्थः । तथा तत्र बन्धमाश्रित्यान्ये एव मिथ्यात्वादयः प्रत्यया उक्ता, इह तूदीरणामाश्रित्यान्ये एवेमे वक्ष्यमाणा ज्ञातव्याः ॥ ४३ ॥
तत्र नानाप्ररूपणार्थमाह
मीसं ाणे सवघा द्वाण एगठाणे य। सम्मत्तमंतरायं च देसघाई अचरकू य ॥ ४४ ॥ मी त - सम्यग्मिथ्यात्वं स्थानसंज्ञामधिकृत्य द्विस्थानकं दिस्थानकरसोपेतं, घातिसंज्ञामधिकृत्य सर्वघाति, सम्यक्त्वं पुनरुत्कृष्टोदीरणामधिकृत्य दिस्थानकरसे, जघन्योदीरणां त्वधिकृत्यैकस्थानके, घातिसंज्ञामधिकृत्य च देशघाति वेदि -
Jain Education ational
For Private & Personal Use Only
प्रकृतिः
॥ १४६ ॥
Xelibrary.org