________________
CROCHECAR
नाच । तत्र पुजवानधिकृत्य यस्थिरवर्णादिचतुष्कागुरुवादिपुजवानवाधिकृत्य स्वशतवाहि-कंटका
४-स्त्रिस्थानकश्चतुःस्थानकश्च । घातिसंज्ञा त्रिप्रकारा, तद्यथा-सर्वघाती देशघाती अघातीच।तथा शुलकर्मणामनुलागः क्षीर
खमोपमः । अशुनकर्मणां त्वशुनो घोषातकीनिंबरसोपमः । एषा च स्थानसंझा घातिसंझा शुनाशुनप्ररूपणा च प्रागनु-10 नागसंक्रमानिधानावसरे सप्रपञ्चं कृतेति न यो वितायते । विपाकश्चतुर्विधः, तद्यथा-पुजलविपाकः त्रिविपाकः नवविपाको जीवविपाकश्च । तत्र पुजलानधिकृत्य यस्य रसस्य विपाकोदयः स पुजलविपाकः । स च संस्थानषट्वसंहननषवातपशरीरपञ्चकाङ्गोपाङ्गत्रयोद्योतनिर्माणस्थिरास्थिरवर्णादिचतुष्कागुरुलघुशुनाशुलपराघातोपघातप्रत्येकसाधारणनाम्नां षट्त्रिंशत्प्रकृतीनामवगन्तव्यः । तथाहि-संस्थाननामादीनि औदारिकादिपुजलानेवाधिकृत्य स्वविपाकमुपदर्शयन्ति, तत आसां रसः पुजलविपाक एव । नन्वनया युक्त्या रत्यरत्योरपि रसः पुजलविपाक एव प्राप्नोति । तथाहि-कंटकादिस्पर्शादरतेर्विपाकोदयो जवति, स्रक्चन्दनादिसंस्पर्शात्तु रतेः, ततः कथं स नोक्तः ? उच्यते-रत्यरतिविपाकस्य पुजलव्यभिचारात् । तथाहि-कंटकादिसंस्पर्शव्यतिरेकेऽपि प्रियाप्रियस्मरणादिना कदाचित्यरत्योर्विपाकोदयो दृश्यते, ततोऽनयोरनुलागो जीवविपाक एव युक्तः, न पुजलविपाकः । एवं क्रोधादिविपाकोऽपि नावनीयः। नक्तं च-"अरइरईणं नदर्ज किन्न नवे पोग्गलानि संपप्पा । अप्पुछेहि वि किन्नो? एवं कोहाश्याणं पि॥१॥" अस्याश्चादरगमनिकाअरतिरत्योरुदयो विपाकोदयः पुजवान प्राप्य किं न भवति ? नवत्येवेति नावः । ततः कथं तयो रसः पुजलविपाको नोच्यते ? । अत्राचार्यः काक्वा प्रत्युत्तरमाह-'अप्पुहि वि किन्नो' अत्र सप्तम्यर्थे तृतीया । ततोऽयमर्थः-अस्पृष्टेष्वपि पुजलेषु किं तयो रत्यरत्योर्विपाकोदयो न नवति ? जवत्येवेति जावः । ततः पुजलव्यभिचारान्न तयो रसः पुजलवि-1
RORSCHOOL
Jain Educa
t
ional
For Privale & Personal use only
K
ainelibrary.org