SearchBrowseAboutContactDonate
Page Preview
Page 312
Loading...
Download File
Download File
Page Text
________________ कर्म॥ १४५ ॥ तत श्राहारक सप्तकबन्धकाले स्तोकमेव स्थितिसत्कर्म संक्रमयतीति चतुः कृत्वो मोहादिग्रहणं । श्राहारकसप्तक स्थितिसत्कर्म च देशोनपूर्वकोटिप्रमाणेन कालेन प्रजुतं क्षयमुपयाति, ततो देशोनपूर्वकोटयुपादानं ॥ ४१ ॥ बमबखी परागे चउदस समया हिगा लिग लिईए । सेसाणुदीरणंते निन्नमुहुत्तो विईकालो ॥ ४२ ॥ त्यति ब्रह्मस्थही रागस्य पश्चविधज्ञानावरणचतुरचतुरवधिकेवलदर्शनावरणपञ्चविधान्तरायलक्षणानां चतुदेशप्रकृतीनां समयाधिकावलिकाशेषायां स्थितौ जघन्या स्थित्युदीरणा । शेषाणां च प्रकृतीनां मनुजगतिपञ्चेन्द्रियजा|तिप्रथम संहननौदारिक सप्तकसंस्थानषट्कोपघातपराघातोश्वासप्रशस्ताप्रशस्त विहायोग तित्रसवादरपर्याप्तप्रत्येक सुभगसुस्वरादेययशःकीर्तितीर्थकरोच्चैर्गोत्रःस्वरलक्षणानां द्वात्रिंशत्प्रकृतीनां पूर्वोक्तानां च नामध्रुवोदीरणानां त्रयस्त्रिंशत्प्रकृतीनां सर्वसंख्यया पञ्चषष्टिसंख्यानां सयोगिकेवलिचरमसमये जघन्या स्थित्युदीरणा । तस्याश्च जघन्यायाः कालो चिन्नमुहूर्तोऽन्तर्मुहूर्त मित्यर्थः । श्रायुषामप्युदीरणान्ते जघन्या स्थित्युदीरणा ॥ ४२ ॥ तदेवमुक्का स्थित्युदीरणा । संप्रत्यनुभागोदीरणावसरः । तत्र चेमेऽर्थाधिकाराः, तद्यथा-संज्ञा शुभाशुभप्ररूपणा विपाकप्ररूपणा प्रत्ययप्ररूपणा साधनादिप्ररूपणा स्वामित्वप्ररूपणा चेति । तत्र संज्ञाशुभाशुभ विपाक सूचनार्थमाह - अणुजागुदीरणाए सन्ना य सुनासुना विवागो य । अणुनागबंधन थिया नात्तं पश्च्चया चेमे ॥ ४३ ॥ जागति अनुभागोदीरणायां संज्ञा शुभाशुभा विपाकाश्च यथा शतकाख्ये ग्रन्थेऽनुजागा बन्धानिधानावसरे जणितास्तथाऽत्रापि द्रष्टव्याः । तत्र संज्ञा दिनेदा-स्थानसंज्ञा घातिसंज्ञा च । स्थानसंज्ञा चतुर्विधा - एकस्थानको विस्थानक - Jain Education national For Private & Personal Use Only प्रकृतिः ॥ १४५ ॥ nelibrary.org
SR No.600076
Book TitleKarmprakruti
Original Sutra AuthorN/A
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1913
Total Pages462
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy