SearchBrowseAboutContactDonate
Page Preview
Page 311
Loading...
Download File
Download File
Page Text
________________ वैक्रियसंघातवैक्रियबन्धनचतुष्टयरूपस्य तत् विसप्तनागं वैक्रियं, ततो विशेषणसमासः । प्राकृतत्वात्स्त्रीत्वनिर्देशः । इहापि च 'पक्षासंखियत्नागण' इत्यनुवर्तते, ततश्च तस्य दिसतनागवैक्रियषदस्य पश्योपमासंख्येयत्नागहीनस्य । पवनस्य बादरवायुकायिकस्य तस्य वैक्रियस्य पर्यन्तसमये जघन्या स्थित्युदीरणा । एतमुक्तं जवति-बादरवायुकायिकः पस्योपमासंख्येयनागहीनसागरोपमदिसप्तनागप्रमाणवैक्रियषदजघन्यस्थितिसत्कर्म बहुशो वैक्रियमारन्य चरमे वैक्रियारले चरमसमये वर्तमानो जघन्यां स्थित्युदीरणां करोति । अनन्तरसमये च वैक्रियषटूमेकेन्जियसत्कजघन्यसत्कर्मापेक्ष्या स्तोकतरमिति कृत्वा उदीरणायोग्यं न लवति, किं तूघखनायोग्यं ॥४०॥ | चउरुवसमेत्तु पेङ पछा मिळं खवेत्तु तेत्तीसा । उक्कोससंजमा अंते सुतणूजवंगाणं ॥१॥ चन त्ति-संसारपरित्रमणेन चतुरो वारान् प्रेम मोहनीयमुपशमय्य ततो मिथ्यात्वं, उपलक्षणमेतत्सम्यक्त्वं सम्यग्मिथ्यात्वं च क्षपितं, पयित्वा च त्रयस्त्रिंशत्सागरोपमस्थितिको देवो जातः। ततो देवनवाच्युत्वा मनुष्येषु मध्ये समुत्पन्नः। ततो वर्षाष्टकानन्तरं संयम प्रतिपन्नोऽप्रमत्तनावे चाहारकसप्तकं बझ्वान् । ततो देशोनां पूर्वकोटिं यावत्संयम परिपालितवान् । ततो देशोनपूर्वकोटिपर्यन्ते आहारकशरीरं कृत्वा । 'सुतणु त्ति' आहारकशरीरं । 'जवंग त्ति' श्राहा|रकांगोपांगं । बहुवचनादाहारकबन्धचतुष्टयाहारकसङ्घातपरिग्रहः । तेषां जघन्यां स्थित्युदीरणां करोति । इह मोहोपशमं कुर्वन् शेषनामकर्मप्रकृतीनां घातादिनिःप्रनूतं स्थितिसत्कर्म घातयति । देवनवे चापवर्तनाकरणेनापवर्तयति । क००२kal For Privale & Personal use only library.org
SR No.600076
Book TitleKarmprakruti
Original Sutra AuthorN/A
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1913
Total Pages462
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy