SearchBrowseAboutContactDonate
Page Preview
Page 308
Loading...
Download File
Download File
Page Text
________________ प्रकृतिः 18 एकेन्धियादागतस्तत्स्थितिकः । एकेन्जियप्रायोग्यजघन्यस्थितिको जघन्यां स्थित्युदीरणां करोति । अत्रापीयं नावना-एके जियो जघन्यस्थितिसत्कर्मा एकेजियनवाउद्धृत्य कीजियेषु मध्ये समुत्पन्नस्ततः पूर्ववहां बीजियजातिमनुलवितुमा॥१४३॥ रजते । अनुलवप्रथमसमयादारन्य चैकेन्धियजाति दीर्घकालं बर्बु लग्नः । ततस्तथैव त्रीन्जियजाति चतुरिन्जियजाति पञ्चेन्जियजातिं च क्रमेण बनाति । एवं च महान्ति चत्वार्यन्तर्मुहूर्तानि अतिक्रान्तानि । ततो दीजियजाति बद्धमारजते । ततो बन्धावलिकायाश्चरमसमये तस्या दीजियजातेरेकेन्धियत्नवोपार्जितस्थितिसत्कर्मापेक्ष्याऽन्तर्मुहूर्तचतुष्टयबन्धावलिकान्यूनायां जघन्यायां स्थित्युदीरणां करोति । बन्धावखिकाचरमसमयग्रहणे च कारणं प्रागेवोतं । एवं त्रीन्छियचतुरिन्धयजात्योरपि जावना कार्या ॥३६॥ वेयणिया नोकसायासमत्तसंघयणपंचनीयाण । तिरियॉग यस दूनगणाजाणं च संनिगए॥३॥ न वेयणिय त्ति-सातासातवेदनीयस्य हास्यरत्यरतिशोकापर्याप्तकान्तिमपञ्चसंहनननीचैर्गोत्रतिर्यग्गतितिर्यगानुपूर्व्ययश: कीर्तिपुर्नंगानादेयरूपाणामष्टादशप्रकृतीनां संझिपश्चेन्जियगतौ जघन्या स्थित्युदीरणा । नावना त्वियं-एकेन्धियो जघन्यस्थितिसत्कर्मा एकेन्धियजवाउद्धृत्य पर्याप्तसंझिपञ्चेन्षियेषु मध्ये समुत्पन्नः, उत्पत्तिप्रश्रमसमयादारज्य च सातवेदनीयमनुजवन् असातवेदनीयं बृहत्तरमन्तर्मुहूर्तकालं यावद्बध्नाति । ततः पुनरपि सातं बद्धमारजते । ततो बन्धावलिकायाश्चरमसमये पूर्वबघस्य सातवेदनीयस्य जघन्यां स्थित्युदीरणां करोति । एवमसातवेदनीयस्यापि इष्टव्यं । केवलं सातवेदनीयस्थानेऽसातवेदनीयमुच्चारणीयं असातवेदनीयमिति । हास्यरत्योः सातवत् , अरतिशोकयोरसातवनावना कार्या। अस-1 MONDAOCOMSARDARS ISROASTOCOGESAMAGAR ॥१४॥ * Jain Educa t ional For Private & Personal use only D elibrary.org
SR No.600076
Book TitleKarmprakruti
Original Sutra AuthorN/A
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1913
Total Pages462
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy