SearchBrowseAboutContactDonate
Page Preview
Page 309
Loading...
Download File
Download File
Page Text
________________ Jain Education मातमपर्याप्तकं नाम एकेन्द्रियो जघन्य स्थितिसत्कर्मा एकेन्द्रियजवाऽद्धृत्यापर्याप्तसंज्ञिपश्चेन्द्रियमध्ये समुत्पन्न उत्पत्तिश्रमसमयादारभ्य च पर्याप्तकनाम बृहत्तरमन्तर्मुहूर्त कालं यावद्वभाति । ततः पुनरपि अपर्याप्तकनाम बद्धुमारजते । ततो बन्धावलिकायाश्चरमसमये पूर्वबन्धस्यापर्याष्टकनाम्नो जघन्यां स्थित्युदीरणां करोति । संहननपञ्चकस्य तु मध्ये वेद्यमानं संहननं मुक्त्वा शेषसंहननानां प्रत्येकं बन्धकालोऽतिदीर्घो वक्तव्यः । ततो वेद्यमान संहननस्य बन्धे बन्धावलि - काचरमसमये जघन्या स्थित्युदीरणा । नीचैर्गोत्रम सातवद्वेदितव्यं । तथा तैजस्कायिको वायुकायिको वा बादरः सर्वजधन्य स्थितिसत्कर्मा पर्याप्तसंज्ञितिर्यक् पञ्चेन्द्रियेषु मध्ये समुत्पन्नः । ततो वृत्तरमन्तर्मुहूर्तं कालं यावन्मनुजगतिं बध्नाति । तद्वन्धानन्तरं च तिर्यग्गतिं बद्धुमारजते । ततो बन्धावलिकायाश्चरमसमये तस्यास्तिर्यग्गतेर्जघन्यां स्थित्युदीरणां करोति । एवं तिर्यगानुपूर्व्यापि वक्तव्यं । नवरमपान्तरालगतौ तृतीयसमये जघन्या स्थित्युदीरणा वाच्या । श्रयशः कीर्तिपुर्भगानादेयानां चासातस्येव जावना कार्या । केवल मिह प्रतिपक्षप्रकृतीनां यशः कीर्तिमुनगादेयानां बन्धो वाच्यः ॥ ३७ ॥ श्रमणागयस्त चिरविश यंत सुरनरयगश्डवं गाणं । श्रणुपुर्वी तिसमइगे नरा एगिंदियागयगे ॥३८॥ मास -मनस्कादसं शिपञ्चेन्द्रियादुद्धृत्य देवेषु नारकेषु वा मध्ये समागतस्य सुरगति निरयगतिवैक्रियांगोपांगनाम्नां स्वस्वायुर्दीर्घस्थित्यन्ते जघन्या स्थित्युदीरणा । एतदुक्तं जवति - श्रसंज्ञिपश्चेन्द्रियः सर्वजघन्यां सुरगत्या - दिस्थितिं बद्धा बन्धानन्तरं च दीर्घकालं तत्रैव स्थित्वा देवेषु नारकेषु वा मध्ये पयोपमासंख्येयनागमात्रायुःस्थितिकः समुत्पन्नः, ततस्तस्य देवस्य नारकस्य वा स्वस्वायुपश्चिरस्थित्यन्ते चरमसमये वर्तमानस्य यथायोगं देवगतिनरकगतिवै onal For Private & Personal Use Only helibrary.org
SR No.600076
Book TitleKarmprakruti
Original Sutra AuthorN/A
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1913
Total Pages462
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy