SearchBrowseAboutContactDonate
Page Preview
Page 306
Loading...
Download File
Download File
Page Text
________________ प्रकृतिः ॥१४॥ SASTANAGASAROSHO रूपाणामेकोनविंशतिसंख्याकानामनुदयबग्धोत्कृष्टानामन्तर्मुहूर्तांना उत्कृष्टा स्थितिरुदीरणायोग्या वेदितव्या। तत्र स्थावरैकेन्द्रियजातिनरकतिकतिर्यग्धिकानां नावना कृता । शेषाणां क्रियते-तत्र नारकतिर्यग्धिकौदारिकसप्तकान्त्यसंहननानामुत्कृष्टां स्थिति बद्धा ततो मध्यमपरिणामः सन् तत्रैवान्तर्मुहूर्त स्थित्वा तिर्यक्तूत्पन्न उत्कृष्टामुदीरणां करोति । निजापञ्चकस्याप्युदये उत्कृष्टां स्थितिमुत्कृष्टेन संक्वेशेन बवा ततोऽन्तर्मुहूर्ते गते सति निमोदये उत्कृष्टामुदीरणां करोति॥३३॥ तिबयरस्स य पक्षासंखिजश्मे जहन्नगे इत्तो । थावरजहन्नसंतेण समं श्रहि (ह) गं व बंधंतो॥३॥ |गंतूणावलि मित्तं कसायबारसगजयपुगंगणं । निदा य पंचगस्स य थायावुजोयनामस्स ॥ ३५॥ तिबयरस्स त्ति-इह पूर्व तीर्थकरनाम्नः स्थिति शुरध्यवसायैरपवापवर्त्य पढ्योपमासंख्येयत्नागमात्रा शेषीकृता । ततोऽनन्तरसमये उत्पन्न केवलज्ञानः सन् तामुदीरयति । उदीरयतश्च प्रश्रमसमये उत्कृष्टोदीरणा । सर्वदैव चेयन्मात्रैव स्थितिरुत्कृष्टा तीर्थकरनाम्न उदीरणाप्रायोग्या प्राप्यते नाधिकेति । तदेवमुक्तमुत्कृष्टस्थित्युदीरणास्वामित्वं । संप्रति जघन्यस्थित्युदीरणास्वामित्वमाह-'जहन्नगे इत्तो' इत ऊर्ध्व जघन्ये जघन्यस्थित्युदीरणायां स्वामित्वमनिधीयते।प्रतिज्ञातमेव निर्वाहयति-श्रावरेत्यादि' स्थावरस्य सतो यमघन्यं सर्वस्तोक स्थितिसत्कर्म तेन सममधिकं वा मनाग्मात्रेणानिनवं कर्म स एव सर्वजघन्यस्थितिकर्मा स्थावर एकेन्जियो बनन् बन्धावलिकां गत्वा बन्धावलिकायामतीतायामित्यर्थः । आद्यहादशकषायजयजुगुप्सानिकापञ्चकातपोद्योतनाम्नामेकविंशतिप्रकृतीनां जघन्यां स्थित्युदीरणां करोति । इहातपो W॥१४॥ Sain Education a l For Private & Personal use only M aibrary.org
SR No.600076
Book TitleKarmprakruti
Original Sutra AuthorN/A
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1913
Total Pages462
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy