SearchBrowseAboutContactDonate
Page Preview
Page 305
Loading...
Download File
Download File
Page Text
________________ महोना विंशतिसागरोपमकोटीकोटीप्रमाणा उदीरणायोग्या । ननु मनुष्यगतेरपि पञ्चदशसागरोपमकोटीकोव्यो बन्धेनोत्कृष्टा स्थितिः प्राप्यते, तथा मनुष्यानुपूर्व्या अपि, न त्वेकस्या श्रपि विंशतिः। तत उन्ने अपि संक्रमोत्कृष्टे संक्रमोस्कृष्टत्वाविशेषे च कथं मनुष्यगतेरिव मनुष्यानुपूर्व्या अपि श्रावखिकात्रिकहीनोत्कृष्टा स्थितिरुदीरणायोग्या न जवति ? तदयुक्तं, मनुष्यानुपूर्व्या अनुदयसंक्रमोत्कृष्टत्वात् । तमुक्त-"मणुयाणुपुतिमीसग श्राहारग देवजुयख विगखाणि । सुहु|मातितिगं तिचं अणुदयसंकमणनकोसा ॥१॥" अनुदयसंक्रमोत्कृष्टानां च जघन्यतोऽप्यन्तर्मुहूर्तोनाया एवोत्कृष्टस्थितेरुदीरणायोग्यत्वात् । मनुष्यगतिरतूदयसंक्रमोत्कृष्टा । तमुक्त-"मणुगइ सायं सम्मं थिर हासाचवेयसुलखगई। रिसजचरंसगाई पणुच्चपदसंकमुक्कोसा ॥१॥" ततस्तस्या श्रावलिकात्रिकहीनैवोत्कृष्टा स्थितिरुदीरणायोग्या नवतीति । एवमातपादीनामप्यन्तर्मुहूर्तोना उत्कृष्टा स्थितिरुदीरणायोग्या नावनीया। नन्वनुदयसंक्रमोत्कृष्ट स्थितीनां प्रकृतीनामन्तर्मुहूर्तोना उत्कृष्टा स्थितिरुदीरणायोग्या नवतु, श्रातपनाम तु बन्धोत्कृष्टं, ततस्तस्य बन्धोदयावलिकाधिकरहितैवोत्कृष्टा स्थितिरुदीरणाप्रायोग्या प्राप्नोति, कथमुच्यतेऽन्तर्मुहूर्तोनेति ? उच्यते-इह देव एवोत्कृष्टे संक्शे वर्तमान एकेन्धियप्रायोग्याणामातपस्थावरैकेन्धियजातीनामुत्कृष्टां स्थिति बध्नाति, नान्यः । स च तां बवा तत्रैव देवनवेऽन्त-18| मुहूर्त काखं यावदवतिष्ठते । ततः कालं कृत्वा बादरपृथ्वीकायिकेषु मध्ये समुत्पद्यते । समुत्पन्नः सन् शरीरपर्याप्त्या पर्याप्त बातपनामोदये वर्तमानस्तमुदीरयति । तत एवं सति तस्यान्तर्मुहूर्तोनैवोत्कृष्टा स्थितिरुदीरणायोग्या जवति । आतपग्रहणं चोपलक्षणं । तेनान्यासामपि स्थावरैकेन्ष्यिजातिनरकतिकतिर्यग्छिकौदारिकसप्तकान्त्यसंहनननिकापञ्चक CRECRA%AAAAAAASANA Jain Education a l For Privale & Personal use only N ibrary.org
SR No.600076
Book TitleKarmprakruti
Original Sutra AuthorN/A
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1913
Total Pages462
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy