SearchBrowseAboutContactDonate
Page Preview
Page 304
Loading...
Download File
Download File
Page Text
________________ प्रकृतिः ॥१४१॥ CASIOGRESSANGAROO न्तर्मुहूर्त कालं यावत् परित्रष्टाः सन्तस्तावदूनामन्तर्मुहूतानां तऽत्कृष्टां देवगत्यादीनामुत्कृष्टां स्थितिमुदीरयन्ति । श्यमत्र नावना-इह कश्चित्तथाविधपरिणामविशेषजावतो नरकगतेरुत्कृष्टां स्थिति विंशतिसागरोपमकोटीकोटीप्रमाणां बवा ततः शुलपरिणामविशेषलावतो देवगतरुत्कृष्टां स्थिति दशसागरोपमकोटीकोटीप्रमाणां बडुमारजते । ततस्तस्यां देवगतिस्थितौ बध्यमानायामावलिकाया उपरि बन्धावलिकाहीनामावलिकात उपरितनी सर्वामपि नरकगतिस्थितिं संक्रमयति । ततो देवगतेरपि विंशतिसागरोपमकोटीकोटीप्रमाणा स्थितिरावलिकामात्रहीना जाता । देवगतिं च बध्नन् जघन्येनाप्यन्तर्मुहूर्त कालं यावद्वघ्नाति । बन्धानन्तरं च कालं कृत्वाऽनन्तरसमये देवो जातः । ततस्तस्य देवत्वमनुजवतो देवगतेरन्तर्मुहूर्तोना विंशतिसागरोपमकोटीकोटीप्रमाणा उत्कृष्टा स्थितिरुदीरणायोग्या नवति । ननूक्तयुक्त्यनुसारेणावलिकाऽधिकान्तर्मुहूर्तोनेति प्राप्नोति कथमुच्यतेऽन्तर्मुहूर्तोनेति ? नैष दोषः, यत श्रावलिकाप्रोपेऽपि तदन्तर्मुहूर्तमेव केवलं बृहत्तरमवगन्तव्यमिति । एवं देवानुपूर्व्या अपि वाच्यं । तथा कश्चिन्नरकानुपूर्व्या उत्कृष्टां स्थिति विंशतिसागरोपमकोटीकोटीप्रमाणां बवा ततः शुजपरिणामविशेषतो मनुष्यानुपूर्व्या उत्कृष्टां स्थितिं पञ्चदशसागरोपमकोटीकोटीप्रमाणां बडुमारजते । ततस्तस्यां मनुष्यानुपूर्वी स्थितौ वध्यमानायामावखिकाया उपरि बन्धावलिकाहीनामावलिकात उपरितनी सकलामपि नरकानुपूर्वीस्थितिं संक्रमयति । ततो मनुष्यानुपूर्व्या अपि विंशतिसागरोपमकोटीकोटीप्रमाणा स्थितिरावलिकामात्रहीना जाता । मनुष्यानुपूर्वी च बनन् जघन्येनाप्यन्तर्मुहूर्त कालं यावद्बध्नाति, तच्चान्तर्मुहूर्तमावलिकोनविंशतिसागरोपमकोटीकोव्यास्तुट्यति । बन्धानन्तरं च कालं कृत्वा मनुष्यानुपूर्वीमनुलवतस्तस्या उत्कृष्टा स्थितिरन्त -960940CRACCORICA निपूया उपरि बन्धाकोटीकोटामावलिका ॥१४॥ Jain Educatie s tional For Privale & Personal use only Planelibrary.org
SR No.600076
Book TitleKarmprakruti
Original Sutra AuthorN/A
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1913
Total Pages462
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy