________________
प्रकृत्यन्निन्नप्रकृत्यन्तरदलिकं च तत्र संक्रमितं ततस्तत्सर्वोत्कृष्टान्तःसागरोपमकोटीकोटी स्थितिकं जातं । बन्धानन्तरं चान्तर्मुहूर्तमतिक्रम्याहारकशरीरमारजते । तच्चारजमाणो लब्ध्युपजीवनेनौत्सुक्यत्नावतः प्रमादलाग्नवति । ततस्तस्य प्रमत्तस्य सत आहारकशरीरमुत्पादयत आहारकसप्तकस्यान्तर्मुहूर्तानोत्कृष्टा स्थितिरुदीरणायोग्या । अत्र प्रमत्तस्य सत आहारकशरीरारंजकत्वाऽत्कृष्टस्थित्युदीरणास्वामी प्रमत्तसंयत एव वेदितव्यः। शेषप्रकृतीनां सूत्रकृदेव विशेषमाचष्टे'निरयेत्यादि' नरकगतेः, अपिशब्दान्नरकानुपूर्व्याश्च तिर्यपञ्चेन्जियो मनुष्यो वोत्कृष्टां स्थिति बद्धा उत्कष्टस्थितिबन्धानन्तरं चान्तर्मुहूर्ते व्यतिक्रान्ते सति तिसृष्वधस्तनपृथिवीषु मध्येऽन्यतरस्यां पृथिव्यां समुत्पन्नः, तस्य प्रथमसमये नरकगतेरन्तर्मुहूर्तहीना सर्वाऽपि स्थितिर्विंशतिसागरोपमकोटीकोटीप्रमाणा उदीरणायोग्या नवति । नरकानुपाश्चापान्तरालगतौ समयत्रयं यावत्कृष्टा स्थितिरुदीरणायोग्या । अधस्तनपृथिवीत्रयग्रहणे किं प्रयोजनमिति चेकुच्यते-इह नरकगत्यादीनामुत्कृष्टां स्थिति बनन्नवश्यं कृष्णलेश्यापरिणामोपेतो जवति । कृष्णलेश्यापरिणामोपेतश्च कालं कृत्वा नरकेषूत्पद्यमानो जघन्यकृष्णलेश्यापरिणामः पञ्चमपृथिव्यामुत्पद्यते । मध्यमकृष्णलेश्यापरिणामः षष्ठपृथिव्यां । उत्कृष्टकृष्णलेश्यापरिणामः सप्तमपृथिव्यामित्यधस्तनपृथिवीत्रयग्रहणं ॥३॥ देवगतिदेवमणुयाणुपुत्री आयाव विगलसुहुमतिगे। अंतोमुहुत्त जग्गा तावयगूणं तमुक्कस्सं ॥३३॥ I देवगति त्ति-देवगतिदेवानुपूर्वीमनुष्यानुपूर्वीणामातपस्य विकलत्रिकस्य दीजियत्रीन्जियचतुरिन्जियजातिरूपस्य सूक्ष्म|त्रिकस्य च सूक्ष्मसाधारणापर्याप्तकलक्षणस्य स्वस्वोदये वर्तमाना अन्तर्मुहूर्तजन्ना उत्कृष्टस्थितिबन्धाध्यवसायादनन्तरम
AAAAAAACARE
Jain Educatior
t ional
For Privale & Personal use only
library.org