SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ प्रकृति M४॥ |न्तरं वृद्धिप्ररूपणा । ततः समयप्ररूपणा ए। ततो जीवानामपबहुत्वप्ररूपणेति १० । तत्र यस्यांशस्य प्रज्ञावेदनकेन विजागः कर्तुं न शक्यते सोऽशोऽविजाग उच्यते । किमुक्तं नवति ? इह जीवस्य वीर्य केवलिप्रज्ञावेदनकेन विद्यमान विद्यमानं यदा विजागं न प्रयन्नति, तदा सोऽन्तिमोऽशोऽविजागः इति ॥५॥ ते चाविजागा एकैकस्मिन् जीवप्रदेशे यावन्तो जवन्ति तावन्त(त) आहपमायणबिन्ना, लोगासंखेजगप्पएससमा । श्रविन्नागा एकेके, होंति पएसे जहन्नेणं ॥६॥ पणेति-प्रज्ञावेदनकेन जिन्नाः सन्तो ये वीर्यस्याविनागा जातास्ते एकैकस्मिन् जीवप्रदेशे चिन्त्यमाना जघन्येनाप्यसंख्येयलोकाकाशप्रदेशप्रमाणा जवन्ति । उत्कर्षतोऽप्यसंख्येयलोकाकाशप्रदेशप्रमाणा एव । किंतु ते जघन्यपदलाविवीर्याविनागापेक्षयाऽसंख्येयगुणा अष्टव्याः इति ॥६॥ उक्ताऽविनागप्ररूपणा, संप्रति वर्गणाप्ररूपणामाहजेसिं पएसाण समा, अविनागा सवतो य थोवतमा।ते वग्गणा जहन्ना, थविजाग दिया परंपरा जेसिमिति-येषां जीवप्रदेशानां समास्तुट्यसंख्या वीर्याविनागा नवन्ति । सर्वतश्च सर्वेन्योऽपि चान्येन्योऽपि जीवप्रदेशगतवीर्या विजागेन्यः स्तोकतमाः । ते जीवप्रदेशा घनीकृतलोकासंख्येयत्नागवर्त्यसंख्येयप्रतरगतप्रदेशराशिप्रमाणाः समुदिता एका वर्गणा । सा च जघन्या स्तोकाऽविनागयुक्तत्वात् । अविनागाधिका परंपरत इति ततः परा वर्गणा एकैकेनाविजागेनाधिका वक्तव्या। तद्यथा-जघन्यवर्गणातः परे ये जीवप्रदेशा एकेन वीर्याविनागेनान्यधिका घनीकृत ॥४ ॥ Sain Educati o nal For Privale & Personal use only nelibrary.org
SR No.600076
Book TitleKarmprakruti
Original Sutra AuthorN/A
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1913
Total Pages462
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy