________________
सिहं चैतत् । अपि च लोष्ठादिनाऽजियाते सति यद्यपि सर्वप्रदेशेषु युगपदनोपजायते, तथापि येषामात्मप्रदेशानाम-2 निघातकलोष्ठादिषव्यनैकट्यं, तेषां तीव्रतरा वेदना, शेषाणां तु मन्दा मन्दतरा । तश्रेहापि जीवप्रदेशेषु परिस्पन्दात्मक वीर्यमुपजायमानं कार्यव्यान्याशवशतः केषुचित्प्रनूतमन्येषु मन्दमपरेषु तु मन्दतमं जवति । एतच्चैवं जीवप्रदेशानां परस्परं संबन्धविशेषे सति जवति, नान्यथा यथा श्रृंखलावयवानां । तथाहि-तेषां श्रृंखलावयवानां परस्पर संबन्धविशेषे सति एकस्मिन्नवयवे परिस्पन्दमानेऽपरेऽप्यवयवाः परिस्पन्दन्ते । केवलं केचित् स्तोकमपरे स्तोकतरमिति । संबन्धविशेपानावे त्वेकस्मिन् चलति नापरस्यावश्यंनावि चलनं, यथा गोपुरुषयोः, तस्मात्कार्यषव्याच्याशवशतो जीवप्रदेशानां परस्परं संबन्धविशेषतश्च वीर्य जीवप्रदेशेषु केषुचित्प्रनूतमन्येषु स्तोकमपरेषु तु स्तोकतरमित्येवं वैषम्यणोपजायमानं न विरुध्यत इति ॥४॥
तदेवं वीर्य प्रतिपाद्य संप्रत्यस्यैव जघन्याजघन्योत्कृष्टानुत्कृष्टत्वपरिज्ञापनाय प्ररूपणां चिकीर्षुरिमानाधिकारानाहअविनोगवग्गेफड्डगेअंतर्रगणे अणंतरोणिहा । जोगे परंपराँवुढिसमयजीवप्पबहुगं" च ॥५॥
अविनागेति-योगे योगविषये । प्रथमतोऽविभागप्ररूपणा कार्या । ततो वर्गणाप्ररूपणा । ततः स्पर्धकस्य प्ररूपणा३ । तदनन्तरमन्तरप्ररूपणा । ततः स्थानप्ररूपणा ५ । ततोऽनन्तरोपनिधा ६ । ततः परंपरोपनिधा । तदन
१ एकप्रदेशावगाढौदारिकादिवर्गणाग्रहणवीर्यविचारोऽयमिति तूपाध्यायाः । परिश्रमवैचित्र्योपलब्धः सर्वत्रैवमिति तु प्राञ्चः ।
Jain Educatie
a tional
For Privale & Personal use only
ainelibrary.org