SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ कमे प्रकृतिः ॥३॥ इत्याबनं, जावेऽनट् (श्रीम. कृ. ६-२)। गृहीतिर्ग्रहणं । तेषां साधनं साध्यतेऽनेनेति साधनं योगसंझं वीर्य, करणेऽनट्र (श्रीम. कृ. ६-४)। तथाहि-तेन वीर्यविशेषेण योगसंझकेनौदारिकादिशरीरप्रायोग्यान् पुजलान् प्रथमतो गृह्णाति, गृहीत्वा चौदारिकादिरूपतया परिणमयति । तथा प्राणापाननाषामनोयोग्यान् पुजलान् प्रश्रमतो गृह्णाति, गृहीत्वा च प्राणापानादिरूपतया परिणमयति । परिणमय्य च तन्निसर्गहेतुसामर्थ्य विशेष सिधये तानेव पुजलानवलंबते । यथा मन्दशक्तिः कश्चिन्नगरे परित्रमणाय यष्टिमवलंबते (मवष्टंनते)। ततस्तदवष्टंनतो जातसामर्थ्य विशेषः सन् तान् प्राणापानादिपुजलान् विसृजतीति परिणामालंबनग्रहणसाधनं वीर्य । तेन च वीर्येण योगसंज्ञकेन मनोवाक्कायावष्टंनतो जायमानेन। 'सघनामतिगं ति' लब्धं नामत्रिका तद्यथा-मनोयोगो वाग्योगः काययोग इति। तत्र मनसा करणनूतेन योगो मनोयोगः, वाचा योगो वाग्योगः, कायेन योगः काययोगः । स्यादेतत् , सर्वेषु जीवप्रदेशेषु तुट्यदायोपशमिक्यादिलब्धिनावेऽपि किमिति क्वचित्प्रतं क्वचित् स्तोकं क्वचित्स्तोकतरमित्येवं वैषम्येण वीर्यमुपलभ्यत इत्यत आह-कक्रेत्यादि, यदर्थ चेष्टते तत्कार्य, तस्यान्याशः, अन्यशनमच्याशः, अशूङ् व्याप्तावित्यस्यानिपूर्वस्य घनन्तस्य प्रयोगः, कार्यान्याशः कार्यस्यासन्नता निकटीनवनमित्यर्थः । तथा जीवप्रदेशानामन्योऽन्यं परस्परं प्रवेशः शृंखलावयवानामिव परस्परं संबन्धविशेषः । तान्यां कृत्वा विषमीकृताः प्रजूतापाहपतरसनावतो विसंस्थुलीकृताः प्रदेशा जीवप्रदेशा येन जीववीर्येण तत्कार्यान्याशान्योऽन्यप्रवेशविषमीकृतप्रदेशं । तथाहि-येषामात्मप्रदेशानां हस्तादिगतानामुत्पाद्यमानघटादिलक्षणकार्य|नैकव्यं, तेषां प्रजूततरा चेष्टा । दूरस्थानामसादिगतानां स्वल्पा । दूरतरस्थानां तु पादादिगतानां स्वपतरा । अनुलव ACANCERCA और Jain Educati o nal For Private & Personal use only M ainelibrary.org
SR No.600076
Book TitleKarmprakruti
Original Sutra AuthorN/A
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1913
Total Pages462
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy