SearchBrowseAboutContactDonate
Page Preview
Page 27
Loading...
Download File
Download File
Page Text
________________ Jain Education करणानि चामूनि जीववीर्यविशेषरूपाणीति प्रथमतो वीर्यमेव प्ररूपयति | विरियंतराय देसरकरण सङ्घरकरण वा लगी । अनिसंधिजमियरं वा, तत्तो विरियं सलेसस्स ॥ ३ ॥ विरियमिति-वीर्यान्तरायस्य देशयेण सर्वक्ष्येण वा लब्धिवर्यलब्धिरसुमतामुपजायते । तत्र देश येण बद्मस्थानां सर्वक्षयेण (च) केवलिनां । तस्याश्च वीर्यलब्धेः सकाशाडुपजायमानं वीर्य सलेश्यस्यापि च जवति, श्रलेश्यस्यापि च । केवल मिह सलेश्यवीर्येणाधिकार इति तदेवोपदर्शयति- 'निसंधिजमियरं वा तत्तो विरियं ससेसस्स' ततस्तस्याः दायिकक्षायोपशमिकरूपाया वीर्यलब्धेः सकाशात् सलेश्यस्य वीर्यमभिसन्धिजमितरघा जवति । तत्र यद्बुद्धिपूर्वकं धावनवहगनादिक्रियासु नियुज्यते तदनिसन्धिजं, इतरदन जिसन्धिजं । यद्भुक्तस्याहारस्य धातुमलत्वरूपपरिणामापादनकारणं एकेन्द्रियाणां वा तत्तत्क्रियानिबन्धनं, एतच्चानिसन्धिजमननिसन्धिजं वा वीर्यमवश्यं यथासंभवं सूक्ष्मबादरपरिस्पन्दरूपक्रियासहितं, योगसंज्ञमप्येतदेव । एकार्थिकानि चास्यामुनि - " जोगो विरियं यामो, उष्ठाहपरिकमो तहा चिद्या । सत्ती सामत्थं चिय, जोगस्स हवंति पकाया ॥ १ ॥” इति ॥ ३ ॥ संप्रत्यस्यैव योगस्य परिणामादिहेतुतां जेदं च; तथा जीवप्रदेशेष्वस्य वैषम्येणावस्थाने कारणं च प्रतिपिपादयिषुरिदमाहपरिणामालंबणगहण साहणं तेण लखनामतिगं । कप्रासन्नोन्नप्पवेस विसमीकयपएसं ॥ ४ ॥ परिणामेति - परिणमनं परिणामः । विञन्तात् घञ्प्रत्ययः (श्रीम. कृ. ए-३) परिणामापादनमित्यर्थः । श्रालंब्यत For Private & Personal Use Only inelibrary.org
SR No.600076
Book TitleKarmprakruti
Original Sutra AuthorN/A
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1913
Total Pages462
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy