SearchBrowseAboutContactDonate
Page Preview
Page 295
Loading...
Download File
Download File
Page Text
________________ % मप्याश्रित्यैकः, देवानप्यधिकृत्य चत्वारः। अत्रापि मतान्तरेण वैक्रियतिर्यपश्चेन्ज्यिमनुष्यदेवानधिकृत्य प्रत्येकमष्टा-18 वष्टौ नङ्गाःप्राप्यन्ते इति तदपेक्ष्या त्रिपश्चाशति त्रयस्त्रिंशनङ्गाः । चतुःपञ्चाशति जङ्गानां षट् शतानि पत्तराणि, तद्यथा-नैरयिकानधिकृत्यैकः दीजियत्रीन्जियचतुरिन्धियानधिकृत्य प्रत्येकं धौ धौ प्राप्यते इति षट्, तिर्यपञ्चेन्जि-IP यान् स्वनावस्थानधिकृत्य के शते अष्टाशीत्यधिके, वैक्रियतिर्यपञ्चेन्जियानधिकृत्याष्टौ, स्वनावस्थान्मनुष्यानधिकृत्य शते अष्टाशीत्यधिके, वैक्रियमनुष्यानधिकृत्य चत्वारः, संयतान् वैक्रियशरीरिणोऽधिकृत्योद्योतेन सहैकः, आहारकशरीरिणः संयतानधिकृत्य छौ, देवानधिकृत्याष्टाविति । अत्रापि मतान्तरेण प्राकृततिर्यक्पञ्चेन्जियानधिकृत्य पञ्च शतानि षट्सप्तत्यधिकानि, वैक्रियतिर्यक्पञ्चेन्जियानधिकृत्य षोडश, मनुष्यानधिकृत्य पञ्च शतानि षट्सप्तत्यधिकानि, वैक्रियमनुष्यानधिकृत्य नव, देवानधिकृत्य पोमश नगाः प्राप्यन्ते, शेषं तथैवेति तदपेक्षया चतुःपञ्चाशति व्यधिकानि कादश शतानि । पञ्चपञ्चाशति नङ्गानां नव शतानि एकाधिकानि, तद्यथा-नैरयिकानधिकृत्यैकः, बीजियत्रीजियचतुरित्रियानधिकृत्य प्रत्येकं चत्वारः प्राप्यन्ते इति कादश, तिर्यक्पश्चेन्धियान् स्वनावस्थानधिकृत्य पञ्च शतानि षट्सप्तत्यधिकानि, वैक्रियशरीरिणोऽधिकृत्याष्टौ, मनुष्यान् स्वनावस्थानधिकृत्य के शते अष्टाशीत्यधिके, वैक्रियशरीरिणो|ऽधिकृत्य चत्वारः, वैक्रियसंयतानधिकृत्योद्योतेन सहैकः, श्राहारकशरीरिणोऽधिकृत्य घौ, तीर्थकरमधिकृत्यैकः, देवानधि-P कृत्याष्टाविति । मतान्तरेण तिर्यपञ्चेन्ज्यिानधिकृत्य विपञ्चाशदधिकान्येकादशशतानि, वैक्रियतिर्यपञ्चेन्द्रियानधिकृत्य षोमश, मनुष्यान् स्वजावस्थानधिकृत्य पञ्च शतानि षट्सप्तत्यधिकानि, वैक्रियमनुष्यानधिकृत्य नव, देवानधिकृत्य A5 KA5 HAS Jain Educat i onal For Private & Personal use only Clinelibrary.org
SR No.600076
Book TitleKarmprakruti
Original Sutra AuthorN/A
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1913
Total Pages462
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy