________________
कर्म.
प्रकृति
॥१३६॥
लिनः। विचत्वारिंशति त्रिंशनंगाः, तत्र नैरयिकानधिकृत्यैकः, एकेन्जियानधिकृत्य पञ्च, बीजियत्री जियचतुरिन्जियानधिकृत्य प्रत्येक त्रिक त्रिकं प्राप्यत इति नव, तिर्यक्पञ्चेम्बियानधिकृत्य पञ्च, मनुष्यानप्यधिकृत्य पञ्च, तीर्थकरमधिकृत्यैकः, देवानधिकृत्य चत्वारः । ये पुनः सुनगादेययोऽनंगानादेययोश्च केवल (ला) केवलयोरप्युदयमिछन्ति, तन्म| तेन विचत्वारिंशति विचत्वारिंशन्नगाः, यतस्तन्मतेन तिर्यपञ्चेन्जियानधिकृत्य नव, मनुष्यानधिकृत्य नव, देवानधिकृत्याष्टौ नङ्गाः प्राप्यन्ते, शेषं तथैव । पञ्चाशत्येकादश नङ्गाः, ते चैकेन्ध्यिानेवाधिकृत्य प्राप्यन्ते, अन्यत्र पञ्चाशतोडप्राप्यमाणत्वात् । एकपञ्चाशत्येकविंशतिजङ्गाः, तत्र नैरयिकानधिकृत्यैकः, पञ्चेन्जियानधिकृत्य सप्त, वैक्रियतिर्यपञ्चेजियानधिकृत्य चत्वारः, वैक्रियमनुष्यानप्यधिकृत्य चत्वारः, श्राहारकशरीरिणः संयतानधिकृत्यैकः, देवानाश्रित्य चत्वारः इत्येकविंशतिः। मतान्तरेण पुनर्वैक्रियतिर्यङमनुष्यदेवानधिकृत्य प्रत्येकमष्टावष्टौ नङ्गाः प्राप्यन्ते इत्येकपञ्चाशति तदपेक्ष्या त्रयस्त्रिंशनङ्गाः। 'सबार तिसए यत्ति' सघादशा बादशाधिका त्रिशती नङ्गानां विपञ्चाशत्यवगन्तव्याः, तत्रैकेन्धियानाश्रित्य त्रयोदश, कीजियत्रीजियचतुरिन्छियानधिकृत्य प्रत्येक त्रिकं प्राप्यत इति नव, तिर्यक्पञ्चेन्धियानधिकृत्य पञ्चचत्वारिंशं शतं, मनुष्यानप्यधिकृत्य पञ्चचत्वारिंशं शतमिति । अत्रापि मतान्तरेण तिर्यपञ्चेजियान्मनुष्यांश्चाधिकृत्य प्रत्येक के शते नङ्गानामेकोननवत्यधिके प्राप्यते इति तदपेक्ष्या विपञ्चाशति नङ्गानां षट् शतानि प्राप्यन्ते । त्रिपञ्चाशति नङ्गानामेकविंशतिः, तद्यथा-नैरयिकानधिकृत्यैकः, एकेन्जियानधिकृत्य षट्, वैक्रियतिर्यक्पञ्चेन्जियानधिकृत्य चत्वारः, वैक्रियमनुष्यानप्यधिकृत्य चत्वारः, आहारकशरीरिणोऽधिकृत्य पुनरेकः तीर्थकर
For Private & Personal Use Only