SearchBrowseAboutContactDonate
Page Preview
Page 293
Loading...
Download File
Download File
Page Text
________________ तिर्यक्पचेन्द्रियाणामुद्योतवेदकानां सप्तपञ्चाशत् । देशविरतस्योदीरणास्थानि पटू, तद्यथा - एकपञ्चाशत्, त्रिपञ्चाशत् चतुःपञ्चाशत्, पञ्चपञ्चाशत्, षट्पञ्चाशत्, सप्तपञ्चाशच्चेति । तत्रैकपञ्चाशत्रिपञ्चाशञ्चतुःपञ्चाशत्पञ्चपञ्चाशच्च तिर्यमनुष्याणां वैक्रियशरीरवर्तमानानामवसेया । तिर्यङ्मनुष्याणामेव स्वजावस्थानां वैक्रियशरीरिणां च षट्पञ्चाशत् । तेषामेव तिर्यक्पचेन्द्रियाणामुद्योतसहितानां सप्तपञ्चाशत् । प्रमत्तसंयतानामुदीरणास्थानानि पञ्च तद्यथा - एकपञ्चाशत् त्रिपश्चाशत् चतुःपञ्चाशत् पश्चपञ्चाशत् षट्पञ्चाशश्चेति । तत्र पञ्चाप्येतानि वैक्रियशरीरिणामाहारकशरीरिणां वा ष्टव्यानि । षट्पञ्चाशत्पुनरौदारिकस्थानामप्यवगन्तव्या । श्रप्रमत्तसंयतानां घे उदीरणास्थाने, तद्यथा - पञ्चपञ्चाशत् षटूपञ्चाशञ्चेति । तत्र षट्पञ्चाशदौदा रिकशरीरस्थानां । इह केषांचित् वैक्रियशरीरस्थानामाहारकशरीरस्थानां वा संयतानां सर्वपर्याहया पर्याप्तानां कियत्कालमप्रमत्त जावोऽपि लभ्यत इति तेषां घे अपयुक्तरूपे उदीरणास्थाने । 'एकं पञ्चसु त्ति' पञ्चसु गुणस्थानकेषु पूर्वकरणानिवृत्तबादरसूह्मसंपरायोपशान्तमोह क्षीणमोहरूपेषु एकमुदीरणास्थानं नवति - षट्पञ्चाशत्, सा चौदारिकशरीरस्थानामिति । 'एक्कम्मि अत्ति' एकस्मिन् सयोगिकेवलिगुणस्थानकेऽष्टावुदीरणास्थानानि, तद्यथा - एकचत्वारिंशत् द्विचत्वारिंशत् दिपञ्चाशत् त्रिपञ्चाशत् चतुःपञ्चाशत् पञ्चपञ्चाशत् षट्पञ्चाशत् सप्तपञ्चाशच्चेति । एतानि च प्रागेव सप्रपञ्चं जावितानीति नेह नूयो जाव्यन्ते । तदेवं चिन्तितानि गुणस्थान के पूदीरणास्थानानि । संप्रति कस्मिन्नुदीरणास्थाने कति जङ्गा प्राप्यन्त इति चिन्तायां तन्निरूपणार्थमाह-' गणेत्यादि' स्थानक्रमेणैकचत्वारिंशदा चुदी - रणास्थाने क्रमेण नङ्गा अपि च वक्ष्यमाणसंख्यया ज्ञातव्याः, तद्यथा - एकचत्वारिंशत्येको जङ्गः, स चातीर्थकरकेव Jain Educationtional For Private & Personal Use Only helibrary.org
SR No.600076
Book TitleKarmprakruti
Original Sutra AuthorN/A
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1913
Total Pages462
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy