________________
प्रकृतिः
॥१३॥
कर्मणो गुणिषु गुणस्थानेषु मिथ्यादृष्टिप्रतिषु सयोगिकेवलिपर्यन्तेषु यथासंख्यं नवादिसंख्यान्युदीरणास्थानानि जवन्ति । तत्र मिथ्यादृष्टेनवोदीरणास्थानानि, तद्यथा-विचत्वारिंशत् पञ्चाशत् एकपञ्चाशत् विपञ्चाशत् त्रिपञ्चाशत् चतुःपञ्चाशत् पञ्चपञ्चाशत् षट्पञ्चाशत् सप्तपञ्चाशञ्चेति । श्रमूनि च सर्वाण्यपि मिथ्यादृष्टीनेकेन्धियादीनधिकृत्य स्वयं परिनावनीयानि । सासादनसम्यग्दृष्टेरुदीरणास्थानानि सप्त, तद्यथा-विचत्वारिंशत् पञ्चाशत् एकपञ्चाशत् विपञ्चाशत् पञ्चपञ्चाशत् षट्पञ्चाशत् सप्तपञ्चाशच्चेति । तत्र विचत्वारिंशत् बादरैकेन्धियघीन्जियत्रीन्धियचतुरिन्धियतिर्यक्पञ्चेन्धियमनुष्यदेवानां सासादनसम्यग्दृष्टीनामपान्तरालगतौ वर्तमानानामवसेया। तथा एकेन्धियाणां शरीरस्थानां पञ्चाशत् । देवानां शरीरस्थानामेकपञ्चाशत् । विकलेजियतिर्यक्पञ्चेन्जियमनुष्याणां शरीरस्थानां विपञ्चाशत् । देवनैरयिकाणां पर्याप्तानां सासादनसम्यक्त्वे वर्तमानानां पञ्चपञ्चाशत्।तिर्यपञ्चेन्नियमनुष्यदेवानां पर्याप्तानां षट्पञ्चाशत् । तिर्यपञ्चेन्द्रि
याणामुद्योतवेदकानां प्राप्तानां सप्तपश्चाशत् । सम्यग्मिथ्यादृष्टेस्त्रीएयुदीरणास्थानानि, तद्यथा-पञ्चपञ्चाशत् षट्पञ्चाशत् 8 सप्तपञ्चाशच्चेति । तत्र देवनैरयिकाणां पञ्चपञ्चाशत् । तिर्यग्मनुष्यदेवानां षट्पञ्चाशत् । तिर्यपञ्चेन्जियाणामुद्योतकानां
सप्तपञ्चाशत् । अविरतसम्यग्दृष्टेरष्टावुदीरणास्थानानि, तद्यथा-विचत्वारिंशत् एकपञ्चाशत् विपञ्चाशत् त्रिपञ्चाशत् चतुः-18 पञ्चाशत् पञ्चपञ्चाशत् षट्पञ्चाशत् सप्तपञ्चाशच्चेति। तत्र नैरयिकदेवतिर्यपञ्चेन्जियमनुष्याणां विचत्वारिंशत् । देवनैरयिकाणामेकपञ्चाशत् । तिर्यपञ्चेन्जियमनुष्याणां विपञ्चाशत्। देवनैरयिकतिर्यमनुष्याणां त्रिपञ्चाशत् । देवनैरयिकतिर्यक्पञ्चेन्धियवैक्रियतिर्यमनुष्याणां चतुःपञ्चाशत् । एतेषामेव पञ्चपश्चाशदपि । देवतिर्यक्रपञ्चेन्धियमनुष्याणां षट्पञ्चाशत् ।
॥१३५॥
Sain Educati
o
nal
For Private & Personal use only
Mahimelibrary:org