SearchBrowseAboutContactDonate
Page Preview
Page 291
Loading...
Download File
Download File
Page Text
________________ SAGARA% अत्रापि प्रागिव स्वमतेन जंगाश्चत्वारो मतान्तरेणाष्टौ । सर्वसंख्यया चतुःपञ्चाशति स्वमतेनाष्टौ नंगा मतान्तरेण षोडश। ततो जाषापर्याप्त्या पर्याप्तस्योवाससहितायां चतुःपञ्चाशति सुस्वरे क्षिप्ते पञ्चपञ्चाशनवति । अत्रापि स्वमतेन प्रागिव चत्वारो नंगा मतान्तरेणाष्टौ। अथवा प्राणापानपर्याप्या पर्याप्तस्य स्वरेऽनुदिते उद्योतनाम्नि तूदिते पञ्चपञ्चाशनवति । अत्रापि स्वमतेन नंगाश्चत्वारो मतान्तरेणाष्टौ । सर्वसंख्यया पञ्चपञ्चाशति स्वमतेनाष्टौ जंगा मतान्तरेण तु षोमश । ततो नाषापर्याप्या पर्याप्तस्य सुस्वरसहितायां पञ्चपञ्चाशति उद्योते क्षिप्ते षट्पञ्चाशनवति । अत्रापि स्वमतेन त एव चत्वारो नंगा मतान्तरेणाष्टौ। सर्वसंख्यया देवानां स्वमतेन घात्रिंशनंगा मतान्तरेण चतुःषष्टिः । नैरयिकाणामुदीरणास्थानानि पञ्च, तद्यथा-विचत्वारिंशत् एकपञ्चाशत् त्रिपञ्चाशत् चतुःपञ्चाशत् पञ्चपञ्चाशच्चेति । तत्र नरकगतिनरकानुपूज्यौँ पञ्चेन्जियजातिस्त्रसबादरपर्याप्तपुर्जगानादेयायशकीर्तय इत्येता नव प्रकृतयो ध्रुवोदीरणानिस्त्रयस्त्रिंशत्संख्याकालिः सह सम्मिश्रा विचत्वारिंशन्नवति । अत्र च सर्वाण्यपि पदानि अप्रशस्तान्येवेति कृत्वा एक एव नंगः । ततः शरीरस्थस्य वैक्रियसप्तकं हुंमसंस्थानं जपघातं प्रत्येकमिति दश प्रकृतयःप्रक्षिप्यन्ते, नरकानुपूर्वी चापनीयते, तत एकपञ्चाशनवति । अत्राप्येक एव नंगः । ततः शरीरपर्याप्ट्या पर्याप्तस्य पराघाताप्रशस्तविहायोगत्योः प्रक्षिप्तयोस्त्रिपञ्चाश-1 नवति । अत्राप्येक एव नंगः । ततः प्राणापानपर्याप्या पर्याप्तस्योडासे क्षिप्ते चतुःपञ्चाशनवति। अत्राप्येक एव नंगः। ततो नाषापर्याप्या पर्याप्तस्य 5:स्वरे दिप्ते पञ्चपञ्चाशनवति। अत्राप्येक एव जंगः । सर्वसंख्यया नैरयिकाणां पञ्च लङ्गाः । तदेवमुक्तानि नामकर्मण उदीरणास्थानानि । संप्रत्येतान्येव गुणस्थानकेषु दर्शयति-गुणिसु त्ति' नाम्नो नाम AR Jain Education national For Private & Personal use only Hijainelibrary.org
SR No.600076
Book TitleKarmprakruti
Original Sutra AuthorN/A
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1913
Total Pages462
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy