________________
कर्म
प्रकृतिः
॥१३॥
अथवा प्राणापानपर्याप्त्या पर्याप्तस्य स्वरेऽनुदिते उद्योतनाम्नि तूदिते पञ्चपञ्चाशनवति । अत्राप्येक एव जंगः । सर्वसंख्यया पञ्चपञ्चाशति को नंगौ । ततो नाषापर्याप्त्या पर्याप्तस्य स्वरसहितायां पञ्चपञ्चाशत्युद्योते क्षिप्ते षट्पञ्चाशनवति । अत्राप्येक एव नंगः। श्राहारकशरीरिणः सर्वसंख्यया सप्त नंगाः। तदेवं मनुष्याणां सामान्य क्रियशरीर्याहारकशरीरिकेवलिनां नंगाः सर्वसंख्यया त्रयोदश शतानि चतुस्त्रिंशदधिकानि भवन्ति । परमतेन तु षडिंशतिशतानि पञ्चाशदधिकानि । देवानामुदीरणास्थानानि षट् , तद्यथा-विचत्वारिंशत् एकपञ्चाशत् त्रिपञ्चाशत् चतुःपञ्चाशत् पञ्चपञ्चाशत् षट्पञ्चाशच्चेति । तत्र देवगतिदेवानुपूव्यौं पञ्चेन्जियजातिवसनाम बादरनाम पर्याप्तनाम सुनगादेययुगललगानादेययुगलयोरेकतरद्युगलं यशाकीर्त्ययशःकीयोरेकतरेत्येता नव प्रकृतयो ध्रुवोदीरणानिस्त्रयस्त्रिंशत्संख्याकानिः सह सम्मिश्रा विचत्वारिंशनवति । अत्र सुलगादेययुगलपुलंगानादेययुगलयशाकीय॑यश-कीर्तिनिश्चत्वारो नंगाः, मतान्तरेण पुनः सुलगपुगान्यामादेयानादेयान्यां यशःकीर्त्ययश कीर्तिन्यां चाष्टौ नंगाः । ततः शरीरस्थस्य वैक्रियसप्तक समचतुरस्रसंस्थानं उपघातं प्रत्येकमित्येता दश प्रकृतयः प्रक्षिप्यन्ते, देवानुपूर्वी चापनीयते, तत एकपञ्चाशनवति । अत्रापि प्रागिव स्वमतेन चत्वारो नंगा मतान्तरेणाष्टौ । ततः शरीरपर्याध्या पर्याप्तस्य पराघातप्रशस्तविहायोगत्योः प्रक्षिप्तयोस्त्रिपञ्चाशनवति । अत्रापि प्रागिव स्वमतेन चत्वारो नंगा मतान्तरेणाष्टौ । देवानामप्रशस्तविहायोगतरुदयाना-8॥१३४। वात्तदाश्रिता नंगा न प्राप्यन्ते । ततः प्राणापानपर्याप्त्या पर्याप्तस्योबासे क्षिप्ते चतुःपञ्चाशनवति । अत्रापि स्वमतेन चत्वारो नंगाः, मतान्तरेणाष्टौ । अथवा शरीरपर्याप्या पर्याप्तस्योबासेऽनुदिते उद्योतनाम्नि तूदिते चतुःपञ्चाशनवति ।
Jain Educati
o
nal
For Private & Personal Use Only
kelelibrary.org