________________
CRACKMARCH
सहितायां प्रागिव स्वमतेन चत्वारो जङ्गा मतान्तरेणाष्टौ । उत्तरवैक्रियं कुर्वतां संयतानामुद्योतनामोदयमागलति, नान्येषां, ततस्तेन सह चतुःपञ्चाशति प्रशस्त एवैको नङ्गो जवति, संयतानां दुर्जगानादेयायशःकीर्युदयानावात् । सर्वसंख्यया चतुःपञ्चाशति स्वमतेन पञ्च नङ्गाः मतान्तरेण नव । ततो नाषापर्याप्त्या पर्याप्तस्योवाससहितायां सुस्वरे दिप्ते पञ्चपञ्चाशनवति । अत्रापि प्रागिव स्वमतेन नंगाश्चत्वारो मतान्तरेणाष्टौ । श्रथवा संयतानां स्वरेऽनुदिते उद्योतनाम्नि तूदिते पञ्चपञ्चाशनवति । अत्रापि प्रागिव एक एव जङ्गः। सर्वसंख्यया पञ्चपञ्चाशति स्वमतेन पञ्च नङ्गा मतान्तरेण नव । पञ्चपञ्चाशति सुस्वरसहितायामुद्योते दिप्ते षट्पञ्चाशनवति । तस्यां चैक एव प्रशस्तो जंगः । सर्वसंख्यया वैक्रियमनुष्याणां स्वमतेनैकोनविंशतिनङ्गाः मतान्तरेण पञ्चत्रिंशत् । संप्रत्याहारकं कुर्वतामुदीरणास्थानान्युच्यन्ते-आहारकसंयतानामुदीरणास्थानानि पञ्च, तद्यथा-एकपञ्चाशत् त्रिपञ्चाशत् चतुःपञ्चाशत् पञ्चपञ्चाशत् षट्पञ्चाशच्चेति । तत्राहारकसप्तकं समचतुरस्रसंस्थानमुपघातं प्रत्येकमिति प्रकृतिदशकं प्रागुक्तायां मनुष्यगतिप्रायोग्यायां विचत्वारिंशति प्रतिप्यते, मनुष्यानुपूर्वी चापनीयते, तत एकपञ्चाशनवति । केवल मिह सर्वाण्यपि पदानि प्रशस्तान्येवेति कृत्वा एक एव जंगः। शरीरपर्याप्त्या पर्याप्तस्य प्रशस्तविहायोगतिपराघातयोः प्रक्षिप्तयोस्त्रिपञ्चाशनवति । अत्राप्येक एव नङ्गः । ततः प्राणापानपर्याप्या पर्याप्तस्योबासे क्षिप्ते चतुःपञ्चाशनवति । अत्राप्येक एव जङ्गः। अथवा शरीरपर्याप्या पर्याप्तस्योटासेऽनुदिते उद्योतनाम्नि तूदिते चतुःपञ्चाशनवति । अत्रापि प्रागिवैक एव नंगः । सर्वसंख्यया चतुःपञ्चाशति कौनङ्गौ । ततो जाषापर्याप्त्या पर्याप्तस्योबाससहितायां चतुःपञ्चाशति सुस्वरे हिप्ते पश्चपञ्चाशनवति । अत्रापि प्राग्वदेक एव नङ्गः।
Sain Education
a
l
For Private & Personal Use Only
H
ibrary.org