________________
कर्म
॥१३३॥
EिRS ARRESTERS
पञ्चपञ्चाशनवति । अत्रापि स्वमतेन नङ्गाश्चत्वारो मतान्तरेण पुनरष्टौ । अथवा प्राणापानपर्याप्या पर्याप्तस्य स्वरेऽनु-181
प्रकृतिः दिते उद्योतनाम्नि तदिते पञ्चपञ्चाशनवति । अत्रापि स्वमतेन जङ्गाश्चत्वारो मतान्तरेणाष्टौ । सर्वसंख्यया स्वमतेन पञ्चपश्चाशति जङ्गा अष्टौ, मतान्तरेण षोडश । ततः स्वरसहितायां पञ्चपञ्चाशति नद्योते दिप्ते षट्पञ्चाशनवति । अत्रापि नङ्गाः स्वमतेन चत्वारो मतान्तरेणाष्टौ । सर्वसंख्यया वैक्रियं कुर्वतां तिर्यपञ्चेन्धियाणां नङ्गा अष्क्षाविंशतिः, मतान्तरेण षट्पञ्चाशत् । सामान्येन सर्वतिर्यपञ्चेन्धियाणां स्वमतेन नङ्गाश्चतुर्विंशतिशतानि व्यशीत्यधिकानि, मतान्तरेण एकोनपञ्चाशतानि विषष्ट्यधिकानि । संप्रति मनुष्याणामुदीरणास्थानानि प्रतिपाद्यन्ते-तत्र केवलिनां प्रागेवोक्तानि । अन्येषां तु पञ्च, तद्यथा-विचत्वारिंशत् विपञ्चाशत् चतुःपञ्चाशत् पञ्चपञ्चाशत् षट्पञ्चाशच्चेति । एतानि सर्वाएयपि यथा प्राक् तिर्यपञ्चेन्जियाणामुक्तानि तथैवात्रापि वक्तव्यानि, नवरं तिर्यग्गतितिर्यगानुपूर्योः स्थाने मनुष्यगतिमनुष्या|नुपूयौँ वक्तव्ये । पञ्चपञ्चाशत् षट्पञ्चाशच्चोद्योतरहिता वक्तव्या । वैक्रियाहारकसंयतान्मुक्त्वा शेषमनुष्याणामुद्योतो|दयाजावात् । जङ्गा अपि सर्वत्राप्युद्योतरहितास्तथैव स्वमतपरमतापेक्ष्या वक्तव्यास्तद्यथा-स्वमतेन विचत्वारिंशति पञ्च, दिपश्चाशति पञ्चचत्वारिंशं शतं, चतुःपञ्चाशति के शते श्रष्टाशीत्यधिके, पञ्चपञ्चाशत्यपि शते अष्टाशीत्यधिके, षट्|पञ्चाशति पञ्च शतानि षट्सप्तत्यधिकानि । परमतेन तु यथाक्रमं ए। २०ए। ५७६। ५७६। ११५५ । वैक्रियमपि कुर्वतां ॥१३३॥ मनुष्याणामुदीरणास्थानानि पञ्च जवन्ति, तद्यथा-एकपञ्चाशत्, त्रिपञ्चाशत्, चतुःपञ्चाशत्, पञ्चपञ्चाशत्, षट्पश्चाशच्चेति । तत्रैकपश्चाशत्रिपञ्चाशच्च यथा प्राग्वैक्रियतिर्यक्पञ्चेन्जियाणामुक्ता तथात्रापि अष्टव्या । चतुःपञ्चाशत्युबास
For Private & Personal Use Only