SearchBrowseAboutContactDonate
Page Preview
Page 287
Loading...
Download File
Download File
Page Text
________________ SANSKRRCCASSACARCISCESS प्राणापानपर्याप्त्या पर्याप्तस्य स्वरेऽनुदिते उद्योतनाम्नि तूदिते षट्पञ्चाशनवति । अत्र च स्वमतचिन्तायां प्रागिव शते अष्टाशीत्यधिके नङ्गकानां, मतान्तरेण पञ्च शतानि षट्सप्तत्यधिकानि । सर्वसंख्यया स्वमतेन षट्पञ्चाशति नङ्गा अष्टौ शतानि चतुःषष्ट्यधिकानि, मतान्तरेण सप्तदश शतान्यष्टाविंशत्यधिकानि । ततः स्वरसहितायां षट्पञ्चाशति उद्योतनाम्नि प्रक्षिप्ते सप्तपश्चाशनवति । अत्र ये प्राक् स्वरसहितायां षट्पञ्चाशति नङ्गा अनिहिताः स्वमतेन पञ्च शतानि षट्सप्तत्यधिकानि, मतान्तरेण विपञ्चाशदधिकान्येकादश शतानि, त एवात्रापि अष्टव्याः। तथा तेषामेव तिर्यपञ्चेन्धियाणां वैक्रियं कुर्वतामुदीरणास्थानानि पञ्च जवन्ति । तद्यथा-एकपञ्चाशत् त्रिपञ्चाशत् चतुःपञ्चाशत् पञ्चपञ्चाशत् षट्पञ्चाशच्चेति । तत्र वैक्रियसप्तकं समचतुरस्रसंस्थानं उपघातं प्रत्येकमिति प्रकृतिदशकं प्रागुक्तायां तिर्यपञ्चेन्जियप्रायोग्यायां विचत्वारिंशति प्रदिप्यते, तिर्यगानुपूर्वी चापनीयते, तत एकपञ्चाशनवति । अत्र सुनगादेययुगलपुर्जगानादेययुगलयशाकीययशःकीर्तिपर्याप्तपदैश्चत्वारो नङ्गाः, मतान्तरेण पुनः सुनगउर्जगाच्यामादेयानादेयान्यां यशःकीर्त्ययशःकीर्तिच्यां च पर्याप्तकेन सहाष्टौ नङ्गाः। ततः शरीरपर्याप्या पर्याप्तस्य पराघाते प्रशस्तविहायोगतौ च प्रक्षिप्तायां त्रि|पञ्चाशनवति । अत्रापि प्रागिव चत्वारो नङ्गाः, मतान्तरेण पुनरष्टौ । ततः प्राणापानपर्याप्त्या पर्याप्तस्योवासनाम्नि प्रक्षिप्ते | चतुःपञ्चाशनवति । अत्रापि प्रागिव स्वमतेन जङ्गाश्चत्वारो मतान्तरेण पुनरष्टौ । अथवा शरीरपर्याप्त्या पर्याप्तस्योब्बासेऽनुदिते उद्योतनाम्नि तूदिते चतुःपञ्चाशनवति । अत्रापि स्वमतेन नङ्गाश्चत्वारो मतान्तरेणाष्टौ । सर्वसंख्यया चतुःपञ्चाशति स्वमतेनाष्टौ नङ्गाः, मतान्तरेण षोडश । ततो नाषापर्याप्त्या पर्याप्तस्योबाससहितायां चतुःपञ्चाशति स्वरे प्रक्षिप्ते क०प्र०२३National For Privale & Personal use only library.org
SR No.600076
Book TitleKarmprakruti
Original Sutra AuthorN/A
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1913
Total Pages462
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy