________________
कर्म
॥ १३२ ॥
Jain Education
या - पर्याप्तकस्य पतिः संस्थानैः षड्डिः संहननैः सुभगादेय दुर्भगानादेययुगलाच्यां यशः कीर्त्ययशः कीर्तित्र्यां च जंगानां चतुश्चत्वारिंशं शतं, अपर्याप्तस्य च हुंमसंस्थान सेवार्तसंहननदुर्भगानादेयायशः कीर्तिनिरेक इति । ये पुनः सुजगादेययोर्जगानादेययोर्वा केवला के वलयोरप्युदयमिवन्ति तन्मतेन दिपञ्चाशति जंगानां दे शते एकोननवत्यधिके वेदितव्ये । तत्र पर्याप्तस्य पतिः संस्थानैः षङ्गिः संहननैः सुजगदुर्भगाच्यामादेयानादेयाच्यां यशः कीर्त्ययशः कीर्तिभ्यां च जङ्गा दे शते अष्टाशीत्यधिके, अपर्याप्तकस्य तु प्रागुक्तस्वरूप एक इति । तस्यामेव दिपञ्चाशति शरीरपर्याप्त्या पर्याप्तस्य | पराघाते प्रशस्ता प्रशस्तान्यतरविहायोगतौ च प्रदिप्तायां चतुःपञ्चाशद्भवति । अत्र पर्याप्तानां प्राक् चतुश्चत्वारिंशं शतं जङ्गकानामुक्तं, तदेव विहायोगतिधिक गुणितमवगन्तव्यं । तथा च सत्यत्र जङ्गानां दे शते अष्टाशीत्यधिके जवतः । मतान्तरेण पुनः पश्च शतानि षट्सप्तत्यधिकानि । ततः प्राणापानपर्यात्या पर्याप्तस्योन्चासे दिप्ते पञ्चपञ्चाशद्भवति । अत्रापि प्रागिव जङ्गानां दे शते श्रष्टाशीत्यधिके, मतान्तरेण पञ्च शतानि षट्सप्तत्यधिकानि । अथवा शरीरपर्याप्त्या पर्याप्तस्यो - वासेऽनुदिते उद्योतनानि तुदिते पञ्चपञ्चाशद्भवति । अत्रापि मङ्गानां दे शते श्रष्टाशीत्यधिके, मतान्तरेण पञ्च शतानि षट्सप्तत्यधिकानि । सर्व संख्यया पञ्चपञ्चाशति स्वमतेन जङ्गकानां पञ्च शतानि षट्सप्तत्यधिकानि, मतान्तरेण तु द्विप|ञ्चाशदधिकानि एकादश शतानि । ततो जाषापर्यात्या पर्याप्तस्य सुस्वरःस्वरयोरन्यतरस्मिन् क्षिप्ते षट्पञ्च शनवति । तत्र स्वमत चिन्तायां ये उल्लासेन दे शते श्रष्टाशीत्यधिके जङ्गकानां प्राक् लब्धे ते इह स्वरधिकेन गुण्यते, ततो लब्धानि पञ्च शतानि षट्सप्तत्यधिकानि, मतान्तरेण पुनरिह द्विपञ्चाशदधिकान्येकादश शतानि जङ्गकानां जवन्ति । अथवा
For Private & Personal Use Only
प्रकृतिः
॥ १३२ ॥
elibrary.org