________________
॥१३॥
पोमष ननाःप्राप्यन्ते, शेषं तथैवेति तदपेक्ष्या पञ्चपञ्चाशति पञ्चाशीत्यधिकानि सप्तदश शतानि । षट्पञ्चाशति नङ्गा
प्रकृतिः नामेकोनसप्तत्यधिकानि चतुर्दश शतानि, तद्यथा-दीजियत्रीमियचतुरिन्जियानधिकृत्य प्रत्येकं षट् षट् प्राप्यन्ते इत्यटादश, तिर्यकपञ्चेन्डियान स्वजावस्थानधिकृत्याष्टौ शतानि चतुःषष्ट्यधिकानि, वैक्रियशरीरिणोऽधिकृत्य चत्वारः, मनुप्यानधिकृत्य पञ्च शतानि षट्सप्तत्यधिकानि, वैक्रियशरीरिणः संयतानधिकृत्योद्योतेन सहैकः, आहारकशरीरिणः संयतानधिकृत्यैकः, तीर्थकरमाश्रित्यकः, देवानाश्रित्य चत्वारः। अत्र मतान्तरेण तिर्यक्पञ्चेजियानधिकृत्य सप्तदशशतान्यष्टाविंशत्यधिकानि, वैक्रियतिर्यपञ्चेन्जियानधिकृत्याष्टौ, मनुष्यानधिकृत्य विपञ्चाशदधिकानि एकादश शतानिः | देवानधिकृत्याष्टी लक्षाः प्राप्यन्ते, शेषं तथैवेति तदपेक्ष्या षट्पञ्चाशति एकोनत्रिंशतानि सप्तदशाधिकानि नङ्गानां जवन्ति । सप्तपञ्चाशति जङ्गानां पञ्चशती एकोननवत्यधिका, तद्यथा-दीन्धियत्रीन्जियचतुरिन्ज्यिानधिकृत्य प्रत्येक चत्वारश्चत्वारः प्राप्यन्त इति कादश, तिर्यपञ्चेन्जियानधिकृत्य पञ्च शतानि षट्सप्तत्यधिकानि, तीर्थकरमाश्रित्यैक इति। अत्रापि मतान्तरेण तिर्यपञ्चेन्जियानधिकृत्य विपञ्चाशदधिकानि एकादश शतानि नङ्गानां प्राप्यन्ते, शेषं तत्रैवेति | तदपेक्ष्या सप्तपञ्चाशति पञ्चषष्ट्यधिकानि एकादश शतानि नङ्गानां नवन्ति ॥२५-२६-२७॥
संप्रति गतीराश्रित्य स्थानप्ररूपणां करोति| पंच नव नवग बक्काणि गईसु गणाणि सेसकम्माणं । एगेगमेव नेयं साहित्तेगेगपगईन ॥ २७॥ ||॥१३७॥
पंच त्ति-निरयगतावुदीरणास्थानानि पञ्च, तद्यथा-विचत्वारिंशत् , एकपञ्चाशत्, त्रिपञ्चाशत् , चतुःपञ्चाशत्, पञ्च
Sain Educatie
metional
For Privale & Personal use only
D
nelibrary.org