SearchBrowseAboutContactDonate
Page Preview
Page 283
Loading...
Download File
Download File
Page Text
________________ रिकषट्कस्थाने वैक्रियषट्कमवगन्तव्यं । ततश्च तस्यापि पञ्चाशदेवोदीरणायोग्या जवति । केवलमिह वादरपर्याप्तप्रत्येका-6 यश कीर्तिजिरेक एव जंगः । तैजस्कायिकवायुकायिकयोहिं साधारणयशाकीयोरुदयो न जवति, तदनावाच्च नाप्युदीरणा, ततस्तदाश्रिता नंगा न प्राप्यन्ते । तदेवं सर्वसंख्यया पञ्चाशत्येकादश नंगाः । ततः शरीरपर्याप्त्या पर्याप्तस्य पराघाते दिप्ते एकपञ्चाशनवति । अत्र च नंगाः षट्, तद्यथा-बादरस्य प्रत्येकसाधारणयशकीर्त्ययशःकीर्तिपदैश्चत्वारः, सूक्ष्मस्य प्रत्येकसाधारणान्यामयशःकीर्त्या सह घौ। बादरवायुकायिकस्य च वैक्रियं कुर्वतः शरीरपर्याप्ट्या पर्याप्तस्य पराघाते दिप्ते प्रागुक्का पञ्चाशत् एकपञ्चाशनवति । अत्र च प्राग्वदेक एव जंगः । सर्वसंख्यया चैकपञ्चाशति सप्त नंगाः। ततः प्राणापानपर्याप्त्या पर्याप्तस्योबासे हिप्ते विपञ्चाशनवति । अत्रापि नंगाः प्राग्वत् षट् । अथवा शरीरप-| योप्या पर्याप्तस्योबासेऽनुदिते आतपोद्योतयोरन्यतरस्मिन् नदिते विपञ्चाशनवति । अत्रापि जंगाः षट्, तद्यथा-बादरस्योद्योतेन सहितस्य प्रत्येकसाधारणयशकीर्त्ययश कीर्तिपदैश्चत्वारः, आतपसहितस्य प्रत्येकयशःकीत्ययशःकीर्तिपदेर्यो नंगी । बादरवायुकायिकस्य च वैक्रियं कुर्वतः प्राणापानपर्याप्या पर्याप्तस्योचासे क्षिप्ते प्रागुक्ता एकपञ्चाशत् ६िपञ्चाशनवति । तत्र च प्राग्वदेक एव जंगः। तैजस्कायिकवायुकायिकयोर्हि आतपोद्योतयश-कीर्तीनामुदयाजावादारणा न नवति, ततस्तदाश्रिता नंगा अत्र न प्राप्यन्ते । सर्वसंख्यया विपञ्चाशति जंगास्त्रयोदश । तथा प्राणापानपर्याप्यात पर्याप्तस्योबाससहितायां बिपञ्चाशति आतपोद्योतयोरन्यतरस्मिन् दिप्ते त्रिपञ्चाशनवति । अत्र नंगाः षट् ये प्रागातदापोद्योतान्यतरसहितायां पिंचाशत्यन्निहिताः। सर्वसंख्यया चैकेन्धियाणां जंगा निचत्वारिंशत् । दीजियाणामुदीर SHANKARACARICA Jain Educat i onal For Private & Personal use only inelibrary.org
SR No.600076
Book TitleKarmprakruti
Original Sutra AuthorN/A
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1913
Total Pages462
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy