SearchBrowseAboutContactDonate
Page Preview
Page 282
Loading...
Download File
Download File
Page Text
________________ कर्म प्रकृतिः यथा-चित्त सयोगिकेवली औदारिककाययोगे वर्तमान उदीरकः । सप्तपञ्चाशदेव वाग्योगनिरोधे षट्पञ्चाशन्नवति । नन्नासेऽपि च निरुद्ध पञ्चपञ्चाशत् । अतीर्थकरकेवलिनः प्रागुक्ताः षट्पञ्चाशघाग्योगे निरुधे पञ्चपञ्चाशनवति । जन्नासेऽपि च निरुधे चतुःपञ्चाशत् । अत्र विपञ्चाशच्चतुःपञ्चाशवर्जेषु शेषेषु षट्सु प्रत्येकमेकैको विशेषनंगः प्राप्यत इति सर्वसंख्यया केवलिनां पहंगाः। तत्रैकचत्वारिंशत्यतीर्थकृत एकः। शेषेषु तु पञ्चसु तीर्थकृतः। तदेवमुक्तानि केवलिनामुदीरपास्थानानि । संप्रत्येकेन्जियाणामनिधीयते-एकेन्धियाणामुदीरणास्थानानि पञ्च, तद्यथा-विचत्वारिंशत् पञ्चाशत् एकपञ्चाशत् विपञ्चाशत् त्रिपञ्चाशच्चेति । तत्र तिर्यग्गतितिर्यगानुपूयौं स्थावरनामैकेन्जियजातिर्बादरसूक्ष्मयोरेकतरत् 31 |पर्याप्तापर्याप्तयोरेकतरत् उर्जगमनादेयं यशाकीय॑यशाकीोरेकतरेत्येता नव प्रकृतयः प्रागुक्तानि(वोदीरणानिस्त्रयस्त्रिंशत्संख्याकानिः सह सन्मिश्रा विचत्वारिंशनवति । अत्र च जंगाः पञ्च, तद्यथा-बादरसूक्ष्मान्यां प्रत्येकं पर्याप्तापर्याप्ताच्यामयशकीर्त्या सह चत्वारः, बादरपर्याप्तयश कीर्तिनिश्चैकः । सूक्ष्मापर्याप्तान्यां सह यश-कीर्तेरुदयो न भवति, तदनावाच्च नोदीरणेति कृत्वा तदाश्रिता विकटपा न नवन्ति । एषा विचत्वारिंशदपान्तरालगतौ वर्तमानस्य वेदितव्या । ततः शरीरस्थस्यौदारिकशरीरौदारिकसंघातौदारिकबन्धनचतुष्टयहुंमसंस्थानोपघातप्रत्येकसाधारणान्यतररूपं नवकं प्रदिप्यते, तिर्यगानुपूर्वी चापनीयते, ततः पञ्चाशनवति । अत्र च नंगा दश, तद्यथा-बादरपर्याप्तस्य प्रत्येकसाधारणान्यां यशःकीर्त्ययशाकीर्तिन्यां च चत्वारो नंगाः, अपर्याप्तबादरस्य प्रत्येकसाधारणाच्यामयश की| सह छौ, सूझस्य च पर्याप्तापर्याप्त प्रत्येकसाधारणैरयशकीर्त्या सह चत्वार इति दश । बादरवायुकायिकस्य वैक्रियं कुर्वतः श्रौदा कात्ययशकीयो नुपूज्यों स्थावर HORORSCRICKASSACCES ॥१३०॥ Jain Educatiedational For Private & Personal use only elibrary.org
SR No.600076
Book TitleKarmprakruti
Original Sutra AuthorN/A
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1913
Total Pages462
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy