________________
MOCCCESKATA
गवीसा बच्च सया बहहिया नवसयाय एगहिया।अणुत्तराणि चउदस सयाणि गुणनन पंचसया॥
एगेत्यादि-नामकर्मण उदीरणास्थानानि दश, तद्यथा-एकचत्वारिंशत्, विचत्वारिंशत् , पश्चाशत् , एकपञ्चाशत्, विपञ्चाशत् , त्रिपञ्चाशत्, चतुःपञ्चाशत् , षट्पञ्चाशत्, सप्तपञ्चाशच्चेति । तत्र तैजससप्तकं वर्णादिविंशतिरगुरुलघ |स्थिरास्थिरे शुनाशुने निर्माणमित्येतासां त्रयस्त्रिंशत्प्रकृतीनामुदीरणा ध्रुवा । तत्र मनुष्यगतिपञ्चेन्जियजातित्रसबादरप
र्याप्तसुनगादेययश कीर्तिरूपेऽष्टके प्रक्षिप्ते सति एकचत्वारिंशन्नवति । एतासां चैकचत्वारिंशत्प्रकृतीनां केवलिसमुद्घातगतः कार्मणकाययोगे वर्तमानः केवली नदीरको नवति । एषैव चैकचत्वारिंशत्तीर्थकरनामसहिता विचत्वारिंशनवति। तस्याश्च तीर्थकरः केवलिसमुद्घातगतः कार्मणकाययोगे वर्तमान उदीरकः। तस्यामेवैकचत्वारिंशति औदारिकसप्तकं षणां संस्थानानामेकतमत् संस्थानं वज्रर्षजनाराचसंहननमुपघातं प्रत्येकमित्येकादशके प्रदिप्ते सति विपञ्चाशनवति ।। श्रत्र पनि संस्थानैः षड्नंगाः, ते च वदयमाणसामान्यमनुष्यन्नंगग्रहणेन गृहीता अष्टव्याः, एवमुत्तरत्रापि । एतस्याश्च विपञ्चाशतः सयोगिकेवली समुदूघातगत औदारिकमिश्रकाययोगे वर्तमान उदीरकः । एषैव च हिपञ्चाशत्तीर्थकरनामसहिता त्रिपञ्चाशत् । केवल मिह संस्थानं समचतुरस्रमेव वक्तव्यं । अस्या अप्युदीरकः सयोगिकेवली तीर्थकर औदा-1 रिकमिश्रकाययोगे वर्तमानो वेदितव्यः । तथा सैव हिपञ्चाशत् पराघातनामोलासनाम प्रशस्ताप्रशस्तविहायोगत्योरन्यतरा विहायोगतिः सुस्वरफुःस्वरयोरन्यतरस्वरनामेतिचतुष्टयप्रक्षेपात् षट्पञ्चाशनवति । एनां च सयोगिकेवली औदारिककाययोगे वर्तमान नदीरयति । पराघातोबासप्रशस्तविहायोगतिसुस्वरप्रदेपा त्रिपञ्चाशत् सप्तपञ्चाशनवति । एतस्याश्च तीर्थकरः
Jain Educati
o nal
For Privale & Personal use only
Cousinelibrary.org