SearchBrowseAboutContactDonate
Page Preview
Page 280
Loading...
Download File
Download File
Page Text
________________ प्रकृतिः CAMERICA संप्रत्यनिवृत्तिबादरस्योदीरणास्थानान्याह॥ १२॥ अनियहिम्मि उगेगं लोजो तणुरागेगो (ग एग) चवीसा।एक्कगबक्केकारस दस सत्त चटक्क एका ॥४॥ | अनियट्टिम्मि त्ति-अनिवृत्तिबादरे हे उदीरणास्थाने । तद्यथा- प्रकृती, एका च । तत्र चतुर्णा संज्वलनक्रोधादीनाPमेकतमः क्रोधादिः, त्रयाणां वेदानामन्यतमो वेदः । अत्र त्रिनिदैश्चतुर्तिः संज्वलनैर्वादश नंगाः । वेदेषु च वीणेषु । उपशाम्तेषु वा संज्वलनक्रोधादीनामेकतमं क्रोधादिकमुदीरयति । तत्र च चत्वारो नंगाः। 'लोनो तणुरागेगो' (ग एग) तनुरागे तनुरागस्य सूक्ष्मसंपरायस्य सूक्ष्मलोलकिट्टीवेदयमानस्य लोने एवैको मोहनीयमध्ये नदीरणायोग्यो नवति । संप्रति चतुरादिषु दशपर्यन्तेषु जदीरणास्थानेषु विरतान्तानां यावत्यश्चतुर्विंशतयो नवन्ति तावतीनिरूपयति-चवीसे-4 त्यादि' दशोदीरणायामेका चतुर्विंशतिः, नवोदीरणायां षट् , अष्टोदीरणायामेकादश, सप्तोदीरणायां दश, षडुदीरपायां सप्त, पञ्चकोदीरणायां चतस्रः, चतुरुदीरणायामेकेति । एताश्चतुर्विंशतयः प्रागेव जाविताः । केवलं संकलनमात्रमिहैवं स्वधिया परिजावनीयम् ॥२४॥ हा तदेवमुक्तानि मोहनीयस्योदीरणास्थानानि, संप्रति नामकर्मण उदीरणास्थानानि प्रतिपिपादयिषुराहद एगबियालापमा सत्तपमांत गुणिसु नामस्स। नव सत्त तिमि अह य उ पंच य अप्पमत्ते दो ॥२५॥ है एकं पंचसु एकम्मि अह हाणकमेण नंगा वि । एक्कग तीसेकारस गवीस सबार तिसए य ॥६॥ ॥१२॥ Sain Educale Dationall For Private & Personal use only lainelibrary.org
SR No.600076
Book TitleKarmprakruti
Original Sutra AuthorN/A
AuthorMalaygiri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1913
Total Pages462
LanguageSanskrit
ClassificationManuscript
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy